________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मंदेह- श्रेयांसो मुक्तः, सुविधिमोदानवभिः सागरकोटिभिः शीतलो मुक्तः, चंऽप्रन्नमोदान्नवत्यासागरको व्याः टिन्निः सुविधिर्मुक्तः, सुपार्श्वमोदात् सागरकोटीनां नवशत्या चंद्रप्रनो मुक्तः, पद्मप्रनमोदात् सागर
कोटीनां नवनिः सहस्रैः सुपार्यो मुक्तः, सुमतिमोदात् सागरकोटीनां नवत्या सहस्रैः पद्मप्रभो मुक्तः, अनिनंदनमोदात सागरकोटीनां नवनिर्लदः सुमतिर्मुक्तः, संनवमोदात् सागरकोटीनां दश भिर्खौरन्निनंदनो मुक्तः, अजितमोदात् सागरकोटीनां त्रिंशलः संनवो मुक्तः, ऋषभमोदात् सागरकोटीनां पंचशतालदरजितो मुक्त शति.
अथ श्रीऋषभनाथचरित्रं- तेणं कालेणं' इत्यादि, कोशलायामयोध्यायां भवः कौशलिकः, अतं ' प्रविशंतं ' सेसान गयंति' शेषा जिनजनन्यः प्रथमं गजं पश्यंति, श्रीवीरमाता तु सिंहमिति. यासाढाहिति ' उत्तराषाढानिः, पढमजिणेश वा' इति, प्रथम केवलज्ञानी, र्धाक्यालंकारे, रऊवासमझावसमाणेत्ति' राजवासमध्ये वसन् ‘लेहाश्यान ' लिप्यादिका दासप्ततिकलास्त्विमा नंद्यामन्निहितास्तद्यथा-लेहं १ गणियं २ रुवं ३ नटुं । गीयं ५ वाश्यं ६ सरग। यं ७ पुस्करगयं समनालं ए जुयं १० जडवायं ११ पासगं १५ अघावयं १३ पोरेगव्वं १४ दगम
For Private And Personal Use Only