SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सामवेदसंहिता ॥ ०१. अर्धप० २. द० ६॥ वीति । दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्द्ध ॥ ६ ॥ अग्नि नरोदीधितिभिररण्योहस्तच्युतं जनयत प्रशस्तम् । दूरदृशं गृहपतिमथव्युम् ॥ १०॥ 3२ ३१ २ ३१२३ २ १२ ३ २ ३२३१ २ ३१२ १२ २३१२३ २३ २३२३१ २ ३ २३१२ २३१. २३१ २३3 ॥८॥ ऋषिः-१ बुधगविष्टिरौ । २, ५ वत्समिः । ३ भारद्वाजः । ४, ७ विश्वामित्रः । ६ वसिष्ठः । ८ पायुः ॥ देवता-१, २, ४-- अग्निः । ३ सुरः ॥ त्रिष्टुप् छन्दः ॥ धैवतः स्वरः॥ ॥॥ अयोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुपासम। यहाइव प्रवयामुजिहानाः प्रभानवः सस्रते नाकमच्छ ॥ १॥ प्रभूर्जयन्तं महां विपोधों मुरैरपूरं पुरांदाणम् ।नयन्तं गीविनान्धियंधा हरिश्मभुन्नवर्मणा धनर्चिम् ।।२।। शुक्रं ते अन्यधजत ते अयद्विपुरूपे अहनी यौरिवासि । विश्वा हि माया अवसि स्वधावन् भद्रा ते पूषन्निद रातिरस्तु ॥ ३ ॥ इडामग्ने पुरुदंसं सनिको शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्ये ॥ ४॥ प्र होता जातो महानभोविन्नृपद्मा सीददपां विवर्ते । दधद्योधायि सुतेवयांसि यन्ता वसूनिविधते तनूपाः ॥ ५ ॥ प्र सम्राजमसुरस्य प्रशस्तं पंसः कृत्रीनामनुमाद्यस्य । इन्द्रस्येव प्र तवसस्कृतानि वन्दद्वारावन्दमानाविवष्टु ॥ ६ ॥ अरण्योनिहितो जातवेदा गर्भ इवेत्सुभृतो गर्भिणीभिः । दिवेदिव ईड्यो जाग्रवद्भिहविष्मनिर्मनुष्येभिरग्निः ॥ ७॥ सनादग्ने मृणसि यातुधानानत्वा रक्षासि पृतनासुजिग्युः । अनुदहसहमूरान् कयादोमाते हैत्यामुक्षत दैव्यायाः ॥ ८॥ १ . २र३२३१ २३.२३१२ ३१ २३ २३. २र३१र २र ३१ २३२ २३२ ३ १ २ ३ १३१. तवस १२३१२१ २ ३ २३१ २ ३१२ ३ १ २३१ २ नामनुमाघ २र. ३१.२३१२ उर 3.१ २ वदा 3१२ अरए जाण२.७ ३ २ ३ २ ३ १ १२ २३१२३२३१२.७१२ १ २ ॥६॥ ऋषिः-१ गयत्रिः । २ वामदेवः । ३, ४ भरद्वाजः । ५ मृक्तवा. हाद्वितः । ६ वसूयवआत्रेयाः । ७, गोपवनः । ८ पुरुरात्रेयः।१० वामदेवः । कश्यपो वा मरीची मनुवा वैवस्वत उभौ वा ॥ अग्निर्देवता॥ अनुष्टुप् छन्दः॥ गान्धारः स्वरः॥ ॥ ॥ अग्न ओजिष्ठमाभर धुम्नमस्मभ्यमध्रिगो। म नो राये पनीयसे रत्सि वाजायपन्याम् ॥१॥ यदि वीरों अनुष्यादग्निमिन्धीत मर्त्यः । अाजुहद्धव्यमानुषक For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy