SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir w ३ २३१ २७ १ २ ३.२ ३२३१२. जयन्त शप ॥ ७ ॥ ३ १र २र३ १. २३ २३२ १२३२३३१ माता २र ३.२ प्र. १. अर्धम० २. द०१०॥ पूर्वाचिकः ॥ शुभं भक्षीत दैव्यम् ॥ २ ॥ त्वेषस्ते घूम ऋण्वति दिवि सञ्चुक अार्ततः । सूरी नहितारसेविसरमा २..... त्व हि तवद्यशोग्न मित्रो न पत्यसे । त्वं विचर्पणे श्रवो वसो पुष्टिन पुष्यसि ॥ ४ ॥ प्रातरग्निः पुरुप्रियो विशस्तवेतातिथिः । विश्व यस्मिन्नमत्ये हव्यं मसि इन्धते ॥ ५ ॥ यदाहिष्टं तदमय - हदर्चविभावसो । महिषीव त्वयिस्त्वद्वाजा उदीरते ॥६॥ विशो विशो वो अ. तिथि वाजयन्तः पुरुधियम् । अग्नि वा दय वचः स्तपे शुषस्यमन्मभिः ॥७॥ बृहढयो हि भानवे देवायागये । यं मित्रनप्रशस्तय मोसो दधिरं पुरः ॥ ८ ॥ अगन्म वृत्रहन्तमज्येष्ठमग्निमानवम् । यः स्म श्रुतर्वनार्वे बृहदनीक इध्यते ॥६॥ जातः परेण धर्मणा यत्सवृद्भिः सहाभुवः । पिता यत्कश्यपस्याग्निः श्रद्धा मनुः कविः ॥ १० ॥ ॥ १० ॥ ऋपिः-१ अग्निस्तापसः । २ वामदेवः । ३ वामदेवः कश्यपः। असितो देवलो वा । ४ भार्गहुतिः सोमो वा । ५ पायुः । ६ प्रस्कएवः ।। देवता१ विश्वेदेवाः । २ अङ्गिरः । ३-६ अग्निः ॥ अनुष्टुप् छन्दः । गान्धारः स्वरः॥ ॥ १० ॥ सोमं राजानं वरुणमग्निमन्वारभामहे । श्रादित्यं विष्णुं सूर्य ब्रगाणं च बृहस्पतिम् ॥१॥ इत एत उदारुहन्दिवः पृष्ठान्याहन् । प्रभूर्जयो यथापथो द्यामङ्गिरसो ययुः ॥ २॥ राये अग्ने महे त्वा दानाय समिधीमहि । ईडि वाहि महे वृषन् यावा होत्राय पृथिवी ॥ ३ ॥ दधन्वे वा यदीमनुवोचद्रह्मेतिवेरुतत् । परि विश्वानि काव्या नैमिश्चक्रमिवाभुवत् ॥ ४ ॥ प्रत्यग्ने हरसा हरः शृणाहि विश्वतस्परि । यातुधानस्य रक्षसो बल न्युजवीर्यम् ॥५॥ त्वमग्ने व रिहरुद्रां आदित्यां उत । यजा स्वध्वरं जन मनुजातं घृतमुषम् ॥ ६ ॥ इति द्वितीयोर्धःप्रपाठकः प्रथमश्च १२. 3 २३१ २३१२ ३ २३१२ साम राजान ३२ ३२ 3१२ ३ २ 310 AVMHदा ₹ ह्माण पृधान्य २३१ 3१२३ १२३२३ २उक'२र उकर १२.३ प्रपाठकः समाप्तः ॥ For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy