SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir म. ५. अर्धप्र० २. द० १०॥ पूर्वार्चिकः ॥ ॥ १० ॥ ऋषिः-१ कविर्मेधावी । २ श्यावाश्वः । ३ त्रितः। ४, ८ अमहीयुः । ५ भृगुः । ६ कश्यपः । ७ निधुविः काश्यपः। ६, १० काश्यपोऽसितः॥ पवमानो देवता ॥ गायत्री छन्दः ॥ षड्जः स्वरः ॥ २ ३१२ .१र - २र . 3 २३ १२. ३१ २ 3 ॥ १०॥ सोमासो मदच्युतः श्रवसे नो मघोनाम् । सुता विदथे अक्रमुः १२३. १२३२ ३१ पवर माज अपाद्व २३ वृषा ॥ १ ॥ प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । वनानि महिपा इव ॥२॥ पवस्वेन्दो वृषासुतः कृधी नो यशसो जने । विश्वा अपद्विषो जहि ॥ ३॥ वृषाखसि भानुना घुमन्तं त्वा हवामहे । पवमान स्वदृशम् ॥ ४ ॥ इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः । सृजदेश्वं रथीरिव ॥ ५ ॥ असूक्षत प्रवाजिनो गव्या सोमोसो अश्वया । शुक्रासो वीरयाशवः ॥ ६ ॥ पवस्व देव आयुषगिन्गच्छतु ते मदः । वायुमारोह धर्मणा ॥ ७ ॥ पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् । ज्योतिर्वैश्वानरं बृहत् ॥ ८ ॥ परि स्वानास इन्दवो मदाय बर्हणा गिरी । मधो अर्षन्ति धारय ॥ ६ ॥ परिमासिष्यदत्कविः सिन्धोरूमविधिश्रितः । कारं विश्वत्पुरुस्पृहम् ॥१०॥ १र र313 ३२. ३१र २२३२ ३१ २ इति द्वितीयोधः प्रपाठकः पञ्चमश्च प्रपाठकः समाप्तः For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy