SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३४ www.kobatirth.org सामवेद संहिता | Acharya Shri Kailashsagarsuri Gyanmandir प्र० ५. श्र० २. ५०६ ॥ 3 २ 392 9 3 ३२ ३१२ 3 3 . १२ 3 9 २ अच्छा न धीतयः ॥ ५ 3 9 २ ॥ प्र वो महे मतयोयन्तु विष्णवे मरुत्वते गिरिजा एवया मरुत् । शर्द्धाय प्र यज्यवे सुखादये तबसे भन्ददिष्टये धुनिव्रताय शवसे १र २२३ १२ र 3 9.2 37.2 3 ગ્ 3 १ २ ३ १२. उ २ ३१र २र 3 २उ 33 २ 392 3 2 3 2 3 9 २ || ६ || यारुचा हरिया पुनानो विश्वाद्वेषांसि तरति सयुग्वाभिः सरो न सयुग्व 9 239 २ 3 9 २ ३ र २र 3 २ ३१ २३१२ २२ भिः । धारापृष्ठस्य रोचते पुनानो अरुषो हरिः । विश्वा यद्रूपा परियास्यृकुभिः 3 9 २३२ उ २उ 3 २३१२३क २२ 39 239 2. सप्तास्योर्ऋभिः ॥ ७ ॥ अभित्यं देवं सवितारमोरयोः कविक्रतुमर्चामि 3 9 2 ३ २ २ २ ३ २ 3 २ 3 रेउ ३२३ १२ २२ 39 R 3 9 सत्यसवं रत्नधामभिप्रियं मतिम् । ऊडी यस्यामतिर्भादिद्युतत्सवीमनि हिरण्यपा ३१ २ 3 9 २ 3 १र २२ 3 9 2 3 9 3 37 रिमिमीतसुक्रतुः कृपास्वः ॥ ८ ॥ अग्नि होतारं मन्ये दास्वन्तं वसोः सनं सहसो जातवेदसं विप्रं न जातवेदसम् । य ऊर्द्धया स्वध्वरो देवो देवाच्या कृपा 3 २ 3 32 3 9 २३१ ३ १२ 3 १ २ ३१२ २३ १२ २२ ३१ २ घृतस्य विभ्राष्टिमनुशुक्रशोचिष आजुह्वा न स्य सर्पिषः ॥ ६ ॥ तव त्यं नयनृतोप 32 3 R 3 2 3 9 २ ३ २ ३ १२ अ १ २ ३ १ २ 3 इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यंकृतम् । यो देवस्य शवसा मारिणा अरि ३२ २ ३ 9 २३ १२३१ २ ३३२ २८ ३१२ 3.9 २र पः । भुवो विश्वमभ्य देवमोजसा विदेदूर्जे शतक्रतुर्विदेदिषम् ॥ १० ॥ - ॥ ६ ॥ ऋषिः — १, ४ अमहीयुः | २ मधुच्छन्दाः | ३ भृगुर्वारुणिः । ५ त्रितः । ६ कश्यपः । ७ जमदग्निः । ८ दृढ़च्युतः आगस्त्यः । ६, १० काश्यपोऽसितः || पवमानो देवता || गायत्री छन्दः ।। षड्जः स्वरः 3 १ 39 २२ 3 9 २२ 3 २उ ३ २३ १२ ॥ ६ ॥ उच्चा ते जातमन्धसो दिवि सम्याददे । उग्रं शर्म महि श्रवः ॥ १ ॥ २ २ 3 9 २ 3 १२ ३ १२ 9 23 १ २. ३२ १ २ 3 स्वादिष्ठया मठिया पवस्व सोमधारया । इन्द्राय पातवे सुतः ॥ २ ॥ वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा || ३ || यस्ते मदो वर १२ ३२ 3 9 2 3 २ १२ 3 १२ ३ १ २ १ २ ३ २ ३ २३ 3 9 २ ३ १ २ स्तेनापवस्वान्सा | देवावीरघशंसा || ४ || तिस्रो वाच उदीरते गावोमिमन्ति ३१२ १२ 3 १ २ 9 २ ३१२३ १२ ३ १२ 3 २३ 9 २ ३ १२ १ २ ३१२०२२ ३ १२ २२ 3 ફ્ उ २उ धेनवः । हरिरेति कनिक्रदत् || ५ || इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः । -- र्कस्य योनिमासदम् || ६ || असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः । श्येनो न योनिमासदत् ॥ ७ ॥ पवस्व दक्षसाधनो देवेभ्यः पीतये हरे मरुयो वायवे मदः २ 39 २३ ३२ 3 9 ३२ ३ २ ॥ ८ ॥ परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् । मदेषु सर्वधा असि ॥ ६ ॥ For Private And Personal १२ 3 १ २ १ २ ३२ ३२ 3 १२र उक २२ ३२ परिमिया दिवः कविर्वयांसि नप्त्योर्हितः । स्वानैयति कविक्रतुः ॥ १० ॥
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy