SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथ तृतीयः प्रपाठकः ॥ ॥ १॥ ऋषिः-१ प्रगाथः । २ विश्वामित्रः । ३, १० वामदेवः । ४, ६ श्रुनकतः । ५ मधुच्छन्दाः । ७ गृत्समदः । ८, ६ भरद्वाजः॥ इन्द्रा देवता॥ गायत्रीछन्दः ।। षड्जः स्वरः ।। 32 ३१. २३२२१ र २२३२ 3 २३ २३१ २ 31132 २ 3 र ॥१॥उ त्वा मन्दन्तु सोमाःकृणुष्व राधो अद्रिवः । अव ब्रह्मद्विषो जहि॥१॥ गिर्वणः पाहि नः सुतं मधोधाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥ २ ॥ सदा व इन्द्रश्च कृपदा उपोनु स सर्पयन् । न देवो वृतः शूर इन्द्रः ॥ ३ ॥ आ त्वा विशन्विन्दवः समुद्रमिव सिन्धवः । न त्वामिन्द्रातिरिच्यते॥ ४ ॥ इन्द्रमिन्दाथिनो बृहदिन्द्रमभिरणिः । इन्द्रं वाणीरनूषत ॥ ५ ॥ इन्द्र इपे ददातु न ऋभुक्षणम भुं रयिम् । वाजी ददातु वाजिनम्॥६॥ इन्द्रो अङ्ग महद्भयमभीपदप चुच्यवत् । स हि स्थिरो विचर्षणिः ॥ ७ ॥ इमा उ त्वा सुतेमुते नक्षन्ते गिर्वणा गिरः। गावो वत्संन धेनवः ॥ ८ ॥ इन्द्रानुपूषणा वयं सख्याय स्वस्तये । हुवेम वाजसातये॥६॥ न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् । नक्येवं यथा त्वम्॥१०॥ २३ २ ३२ 3 १२ १ २ ३२३२३२३१र 3१ २ ३.३.२ ३१.२ १ २ ३२3 .3.१२ २ ३२३र २ ३२ र १ २ ३ १.१ ३२३ १ २ १ २ ३ १र २र३१ र २ ३२3 3 २ ॥ २ ॥ ऋषिः १, ४ त्रिशोकः। २ मधुच्छन्दाः। ३ वत्सः । ५ मुकक्षः ६, ६ वामदेवः । ७विश्वामित्रः । ८ गोषूक्तयश्वसूक्तिनौ । १० श्रुतकक्षः ॥ इन्द्रो देवता । गायत्री छन्दः ॥ षड्जः स्वरः ॥ २ ३२ पवाज र २१ २२ २३१२ स्य गामतः। स 3.१२ र २३ - 3 २ 3 .. ॥ २ ॥तरण वो जनानां त्रर्द वाजस्य गोमतः । समानमु प्रशंसिपम् ॥ १ ॥ स मत्यों यं मरुतो यमर्थमा । मित्रास्पान्त्यदुहः ॥ ३ ॥ यहीटाविन्द्र यत स्थिर असग्रमिन्द्र ते गिरः प्रति त्वामुदहासत । सजोषा वृषभं पतिम् ॥२॥ सुनीथोघा २२.३ १२ १२ ३१र यत्पशाने पराभूतम् २२ १ २ ३१ २३ र २२ | ४ || श्रत व १२१ २ ३१२३१ २ श्रवस ग वो वृत्रहन्तमं प्रशद्ध च. ३ 3 २ पपा .२.३ १ २ ३२ षि राघसमह सवसमह ॥ ५ ॥ वावतः। For Private And Personal
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy