SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५० २. अर्धम० २. द०१० ॥ www.kobatirth.org पूर्वार्चिकः ।। २३ 3 १२ 3 २ 3 7 १२ ॥१०॥ यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा । नकिः सदभ्यते जनः 3 उ २उ ३१ २ ३२ ३१र २२ ३ २ २ ३३ २ || १ || गव्योपुरणा यथा पुराश्वयोत रथया । वरिवस्या महोनाम् || २ || 3 9 ર્ 3 9 २ ३१ २ 3 १२ ३२ ३१ २ ३ १२ 3 इमारत इन्द्र प्रश्न घृतं दुहत आशिरम् । एनामृतस्य पिप्युषीः ।। ३ ।। श्रयाधि १र 9 R3 9 3 २र २र 3 9 २ या च गव्यया पुरुणामन्पुरुष्टुत । यत्सोमेसोम भुवः ॥ ४ ॥ 9 २ 3 9 2 3 २ ३ १ २ रस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ३१ २ २ 3 2 3 9 २ इन्द्रं सोमस्य तर्पयात् । स नो वसून्याभरात || ६ || Acharya Shri Kailashsagarsuri Gyanmandir ॥ ५ ॥ १३ For Private And Personal इति द्वितीयोर्धः प्रपाठकः द्वितीयश्च प्रपाठकः समाप्तः 3 २ 3 9 पावका नः स २ ३१२२२ ३ २उ क इमन्नाहुषीष्वा 9 २ 3 २उ 9 २ १ २ याहि सुषुमाहित इन्द्र सो 3 १ २ ३२ २ उ 3 9 २ ३ १२ १ २ ३ १२ २र ३ २ 3 9 २ में पिवा इमम् । एदं बर्हिः सदो मम || ७ || महित्रीणामवरस्तु तं मित्रस्या २. 3 9 २ 9 २ ३१२ 9 २ यम्णः । दुराधर्षे वरुणस्य ॥ ८ ॥ त्वावतः पुरुवसो वयमिन्द्र प्रोतः । स्मास स्थातर्हरीणाम् ॥ ६ ॥
SR No.020626
Book TitleSamved Samhita
Original Sutra AuthorN/A
AuthorAjmer Vaidik Yantra
PublisherAjmer Vaidik Yantra
Publication Year1901
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy