SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra TIMIMIZ643 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 5666CMMUNRE... भगत . सर्व किंचिदिदं श्यं दृश्यते चिजगद्गतम् । . ..... . चिनिष्पन्दाशमात्र तन्नान्यदस्तीति भावय 11 नहो. ४.१०॥ " भ सर्वकर्मा सर्वकामः अवाक्यनादरः । छा. ३.१४.४ कर्मणा संकल्लाप्य लोकः संकरपा 1 ला. ७.४.२ ।। यदा कर्मसु काम्येषु स्त्रिय.....जानीयाद् । का. ५.२.९ स यस न विद्यात्कधं कुयादथ विद्वाकुर्यात् । २.२४.२ .....तजा निति.... तुमयः पुरुषो....कुर्वीत ।। ३.१४.१॥ छा. उप, जयथेह कगाजतो लोकः क्षोयति एवमेनापुत्र पुण्यजितो लोकः क्षीयते........ 11४.१.६।। छा, उप. चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्रुते ॥ मैत्रेयी उप. १.६ कर्मेति प्रतिष्ठा । केन અવિવા-માચા वेन भौ कुरुतो यश्चैतदेन यान न वेद । नाना तु विद्या चाविद्या च यदेव विद्यय करोति श्रद्धयोपनिषदः तदेव वीर्यवत्तरं भवतीति खल्वेतस्यैवाक्षरस्योपव्याख्यान भवति ॥ छ:. ३५. १.१.१०॥ र इमे सत्या: कामा अनृता पधानास्तेषां सत्याना सतामनृतमपिधान यो यो बस्येरा: प्रैति न तमिह दर्शनाय लभते ॥ छा. उप. ८.३.१६॥ ભવ भावतीर्थ पर तीर्थ ग्रमार्ष सर्वकर्मसु । अन्यथालिंगयते कान्ता अन्य थालिंगयते सुता ॥ श्री जा. द. उप. ४.५१ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy