SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra JII www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मतमात्मा परब्रह्म सत्यमित्यादिका बुधैः । कल्पिता व्यवहारार्थ यस्य संजा महात्मनः ॥ ४.४५ ।। महो. तस्मादद्वैतमेवास्ति न प्रपञ्चो न संसृतिः ! यथामाशो घटाकःशो मठाकाश इतीरितः ॥१०.३॥ महो. स य एषोऽणिमैतादात्म्यमिद सर्व बसाय स आत्मा तत्वमसि श्वेतकेतो इति भूय एव मा.....॥६.८.७1 छा. उ. .....बलु यूयं पृथगिव ममात्मानं वैश्वानर विदा* सोऽन्नमात्थ यस्त्वे तमेव प्रादेशमात्रमभिविमानमारमानं वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतषु रावेवातावमात्ति ॥छा. उप. ५.१८-१॥ शव सेच देवतैक्षत हन्ताहांगमास्तिस्त्रों देनता अनेन जीवनात्मनानुपविश्य नारु व्याकरवाणीति छा. उग. अ. ६.३.२॥ इन्द्रियैर्बध्यते जीच आत्मा चैव न बध्यते । ममत्वेन भवेज्जीवो निर्ममत्वन केवल: !! योगचूड. उप. ८४ स तमुवाच यथा तणाशिनो विवेकहीनाः परप्रेमाः कृष्यादिकर्मसु नियुक्ताः फलदुःखसहा: स्वस्यामिबध्यमाना गवादयः पशवः । यथा तत्स्वामिन इव सर्वज्ञ ईश: पश्पतिः ॥ नबालि उप.१५ ।। जायते मिथते लोको मियो जननाय च । अस्थिराः सवं एनेमे सचराचर वेष्टताः । सर्वापदा पदं पापा भाषा विभवनमः ॥ महो. ३.४ । इन्द्रियैवंध्यते जीव आत्मा चैव न बध्यते । ममत्वेन भवेजीको निर्मगत्वेन केवलः ॥ योगचूडा. उन. ८४! पुरुषरांजको बुद्धिपूर्वमिदैवावर्ते ऽशेन तुधुप्रयैव बुद्धिपूर्व निधयत्यथ यो ह खलु वाततस्याशोऽयं यश्चेतनमात्रः ॥२.५॥ मैचायपी उप, ५४७ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy