SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७४) डा. द्विवेदी पारसनाथ,वे. सा. का इति. पृ. १४४ (२५) इदं वात्र तर्जष्ठाय पुत्राय पिना बहा प्रथयात् प्रणा'न्याय वान्तबासिने ।। मान्यस्पैकरमंचन मद्यप्यस्मा इमानदभः परिगृहोता धनाध्य पूर्णा दद्यादतटव ततो भग्य इत्यतदेव ततो भूत्र इति ।। - . उप. ३.११.५.६ 15) २.१.२० - छा. उप ७) वेदान्तं परमं गृह्यम् । -श्वेताश्वतर उप.६.२२ (2) धर्म रहसि उपनिषद् स्यात् । -- अमर कोप 3.3.८३ ५.४१७ 156) तस्मै वा एतस्मै प्राणाय ब्रह्मण इता; सर्वा देवता अयाचपाना इलि हरान्त तथौ तथा एवास्मै सर्वाणि नृतान्ययाचमानाचैव बलि हरान्त य एवं वेद तम्योपनियन् । - कोपतांक प्रा. उप, २.५ 130) जीविकोपनिषदावीपभ्यं । - अष्टाध्यायी १.४.२ (91) वलं वाव विज्ञानाद्भूयोऽपि ह शतं विज्ञानवनामको बलवानाकम्पयते । स अदा कली भवत्यथोथाता भनयुत्तिष्ठन् परिचरिता भवति परिचरन्नुपसत्ता भक्त्युपसौदन ट्रष्टा भवलि श्रोता भवति मन्ताभवति बोडा भन्वति कतां भवयि विज्ञाता “वति........। छा. उप२.८.५ 13) प्रा.रावण, "प्रस्थानत्रयी" ५.४८ (53) त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचार्याचार्यकुलबासी तृतीयोऽत्यन्तमामानाचार्य कुलेऽवसादत्यर्थं एते पुण्यलोका भवाना ब्रमसंस्थोऽमृतत्त्वमेति ॥ - प. २.२३.१ ३४) तस्यापनिषत्सत्यस्यसत्यमिनि प्राणा वै सत्य तेयापेष सत्यम् !! -यह. उप.२.१.२० 104) यो वेदादी स्वर: प्रोक्तोटालेय प्रतिष्ठितः । - श्री महानारपणा. १०८ (95) सः कितवः रात्रौ अग्ने:...........अन्ते समीपे पपाद...... ! - ऋग्वेद १०.३४.११. स. पा. ૨૭ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy