SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra । marriearinames (45) सदल विशरण-गत्यवसादनेषु । (49) (अ) तस्माद् विद्यायां मुख्यया वृत्या उपनिषदन्छु-दो वर्तते, ग्रन्थं तु भक्त्या । - कठोपनिपाई. भा.) . २५५ (व) "उपनिषादति सर्वानर्थकर संसारं विनाशयति, संसार कारण - भृतामविधा च शिथिलयति. वाघ मसात इति उपनिषद् ।" - ईशावास्योपनिषद् - शांकरभाष्य - भूमिका (५८) कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचंताः । यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्य शिव्यस्तेऽहं शधि मां त्वां प्रपन्नम् ॥ - गीता. २७ (५८) कामानितान्द्रो हैव देवानामभिप्रवबाज विरोचनोऽसुराणां तौ हामंविदान्तमेव समित्याही प्रजापतिसकाशमाजामदुः ।। छा. उप. ८.७.२ (50) प्रा. मानब सं. सा.नोति. --- भाषांतता, मनसाय पी. ६५, लेमनी पक्षी पृ. २७०. (१) "उपनिपाति सर्वानर्थकर संसार विनाशयत्ति, संसारं कारण भूतामविद्या च शिथिलयति. ब्रह्म ६ गमयति इति उपनिषद् ।" -- (ईशावास्योपनिषद्नी भूमि:t-1) - य इमां ब्रह्मविद्यामुपयन्त्यात्मभावेन श्रद्धाभक्तिपुरु: सरः सन्तस्तेषां गर्भ जन्म, जरारोगादिवर्ग विनाशयति पर वा ब्रह्म गमयति. अविद्यासंसारका चात्यन्तमवसादयति विनाशयति. उपनिपूर्वस्य सादेवापरात !" - (मुण्डो.नी भूमिst)-- ४२६५५५ (१२) उपनियदिति विद्योच्यतं; तच्छीलिना गर्भजन्मजरादिनिबाणो बोपनिगायतत्वादपनिर जागा श्रेय इति । तदर्थवादग्रन्थोऽप्युपनियत् । -तैत्ति, उप. शां. भा. . २१ (૩) શ્રી ઉપનિષદો - पू.गुरुदेवश्री श्रीमन नथुराम शर्मा, પ્રથમ આવૃત્તિનો ઉપદ્દઘાત, પ્રકાશક : આનંદાશ્રમ, બિલખા. २८ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy