SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (16) छा: उप. २.२४.२ (१e) येन कर्भाण्य॒पसौ मनोषिणों य॒ज्ञंषु कृण्वन्ति निजामु धीराः । - यजुर्वेद - शिवसंकल्पसूक्त (२०) डा. उप. ५.२४.५ (२१) श्री जा. द. उप. ७.३-५, ५.२ (२३) यत्कोधि यदश्रासि यज्जुहोषि ददसि यत् । यतास्गमि कौन्तेय तल्कुरुष्व गादर्पणम् ॥ - गीता अ. ... (२) (अ) सर्वदा सर्वकृतार्व: परमात्मोदाहा; ॥ - महो, ४.५६ (23) संन्यासो २.२२ (१४) संन्यासो २.४६ (२५) रागद्वेषौ सुरवं दु: धर्माधर्मों फलाफले । यः करोत्यनपेट्यैव स जवन्मुक्त उच्यते ॥४९॥ - महो. २.४२.-५१ (25) कामकारेण चैक । - ब्रह्मसूत्र ३.४-१५ (२७) कर्मत्यागान्न संन्यास न प्रेषोच्चारणेन तु । संधौ जीवात्वरेक्यं संन्यासः परिकीर्तितः । - 'मैत्री उप. २.१७ (२८) सर्वेन्द्रियविहीनोऽगि सर्वकादित्य । ..- पोर्चयो उर. ३.१५ (२८) मैत्रेगी उप. २.१७ (30) गीता अ. ३.६ (31, अतश्यात्मनि कर्तृत्वनकर्तृत्व च नै मुन । निरिच्छत्वादकर्ताऽसौ कर्ता संनिधिपात्रतः || - महो. ४.५४ २८२ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy