SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ क Shri Mahavir Jain Aradhana Kendra Pimmy RRIER www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S सहज कर्म कौन्तेय, सदोषमपि न त्यजेत् । . . : सारा हि दोनण, भूपेनाग्निरिदाताः ।। ekasiy v. ... ... -गोता अ. १८-६८. प्राप्तकर्मकरो नित्यं शत्रुमित्रसमानदृन् । . - महा. १६४ भावतीर्थ परंनी प्रमाण सम्कर्मल। अन्यथालिगयते बान्ता अन्यधालिगयतं भूत ॥ - श्री जा. द. ३५. ४.५३ Hot डा. उमा पाण्डेय, औपतिपदिक परमसत् एवं मूल्य सिद्धान्त ]. २० (a) छा. उप. १.५.५, ७.४.१-२, ५.६.१, ७.१४.१, ७.२६.१. ६.४.१ (१२) काम्यानां कर्मणां न्याल, सन्यास कन्यो विदुः । सर्वकर्मफलत्यागं, प्राहुस्त्यागं विचक्षणा: }! त्याज्यं दोषवदित्येके, कर्म प्राहुनीषिणः । यज्ञदानतपः कर्म, न त्याज्यामिति चापरे । -गीता अ.२८..३ यजदान तपः कर्मन त्याज्य कार्यमेव तन् । यशो दानं तगचैव, पावनानि मनोषिपाम् ॥ एतान्यातु कमगि, सङ्ग त्यस्तव फलानि न । कर्तव्यानीति में पार्थ, निश्चित तमुत्तमम् ।। - गीता १८.५-६ (१४) कामिायंत्र यत्कर्म नियत क्रय हुन । सङ्गत्यकवा फलं चैव सत्याग: साविको माः । -गीतः ८.३ (१) जस्य तपो दम: कमति प्रतिष्ठा बेदः: सर्वङ्गानि सत्यगायतनम् ।३३।। -जोनो.४.३३ (१६) छा. उप. ३.१४.१ (१७) छा. उप. २.२३.१ ૨૯૧ Skin For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy