SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org (100) 1. भता, ५. विद्याला पृ. ७८. (101) आ. हवे. ५. नुं तत्त्वज्ञान है. पर (१०२) अशरीर शरीरेषु महान्तं विभुमीश्वरम् । आनन्दमक्षरं साक्षान्मत्वा धोरो न शोचति ॥ ( १०५ ) अथवा सल्लमीशानं ज्ञानमान्नन्टम‍ । अत्यर्थमचलं नित्यमादिमध्यान्तवर्जितम् ॥ आत्मानं सच्चिदानन्दमनन्तं ब्रह्म सुव्रत । अहमस्पीत्यभिध्यश्वेतध्येयातीत विमुक्तये ॥ तथा स्थूलकायसंस्पृश्यमचाक्षुषम् । नरसं न च गन्धाख्यमप्रमेयमनुपम ॥ श्री जाबाल द. उप. ४.६२ (१०३) स्वामी विवेनं६. "वेदान्त" ए. ११८ (१०४) य: कश्चिदात्मनमद्वितीयं जातिगुणक्रियाहीन पर्मिषड्भावेत्यादिसर्व दोषरहितं सत्यज्ञानानन्दान्तस्वरूप स्वयं निर्विकल्प शेष कल्पा धारमशंष भूतान्तयामित्वेन वर्तमानमन्तर्बहिश्याकाश वदनुस्यूतमखण्डानन्दस्वभावमप्रमेयमनुद्यमपरोक्षतया ॥ (105) पुरुषे सवशास्तारं कोधानन्दमयं शिवम् ॥ कार्याणि त्वं स्वे संहृत्य कारणं ॥ - वज्रसूचिको पृ. ४६४४६५ श्री जा. द. उप. ९.३ ४.५ - श्री जा. द. उप. ८.७-८ ( 109 ) श्री जा. द. उप. ९.३५ (१०८) भीषाऽस्माद्वानः पवते..... एतमानन्दमयमात्मानमुपसंक्रामति ॥ • तैत्ति उप. २.८.१ Acharya Shri Kailassagarsuri Gyanmandir (१०८) न. ६. महेता. ५. विचारणा पृ. ७४ (११०) या मुनि, निरुड - 21.3 महाभाग्याद् देवताया एक आत्मा बहुधा स्तूयते एकस्यात्मनोऽन्यं देवताः प्रत्यङ्गानि भवन्ति ॥ ૧૯૧ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy