SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ शैवं पदं यत्र तद्ब्रह्म ब्रह्म तत्परम् । तद्प्यासेन लभ्यंत पूर्वजन्मार्जितात्मता ॥ सर्वात्मकोऽहं सोऽहं सर्वातीतोऽसम्पदयः । कंघलाखण्डबोधोऽद स्तानन्तोऽहं निरन्तरः । - कुण्डिको, २०, २६ (40) एप म आत्मान्तर्हदये ऽणीयान्याहर्जा यत्राहा सर्षपाद श्यामाकाहा श्यामाकतण्डुला ष म आत्मान्तह्रदय ज्यायापृथिव्या ज्याचासन्तरिक्षाज्यायान्दिनो ज्यायानेभ्यो लोकोभ्यः ॥ -छा. उप. ३-१४.३ (૯૧) ડૉ. રાધાકૃષાનું, ઉપનિષદોનું તત્ત્વજ્ઞાન પૃ. ૨૨-રર૧ અનુ.ચંદ્રશંકર શુક્લ (८२} ......अतः पुण्ड्रस्थं हृदयपुण्डरीक .....तत्र ध्यात्वाप्नुयात्परम् ।। --- वासुदेव उप. (63) छा. उप, अ. ६ (श्वेतकेतु-सिंह) (८४) छ. उप. ८.३ (८५) छा. उप. ८.४५ (es) छा. उर, ७.२६ (49) MONIER WILLIAMS, INDIAN WISDOM P. 40 (८८) पदकोशप्रतीकाश लम्बल्योकोशसानभम् । हदयं धायधोमुख संतस्तै सीत्काभिश्च ॥ स ब्रह्मा स ईशान; सेन्टः सोमः परमः रुखराद ॥ प्रज्ञानमेव तद्ब्रह्म सत्यनारक्षणन् । एवं ब्रह्मपरिज्ञानादेव मयोऽमृत भयंत ।। भियत दयनिश्चिन्तं सर्वभवाः । क्षीयन्तं चास्य कमांषि तस्मिन् घाट पराबरं ॥ - महा.१.१२.१४४,८१"८२ (e) ईश्वरः सर्वभूताना हद्देशेऽर्जुन तिष्ठति । भ्रामयन्सर्वभूतानि यन्त्रारुढानि मायया ॥ --गीता-१८.६१ १८० For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy