SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (છે . રાધાકૃષ્ણનું, ઉપનું તત્ત્વજ્ઞાન પૃ. ૯૬ અનુ. ચંદ્રશંકર શુકલ (७) न, ६. म.1, 6५.वि.२५॥, पृ. २८७ (52) प्र.शो२९ , 64.नुत्पशान ५. ५१ (c) क्लेशोऽधिकतरस्तषामव्यक्तासलचंतसाम् । अव्यक्ता हि गतिर्दुखं, देह वद्धिरवाप्यने । - गीता १२... (७०) छा, उप, ८.७.१ (७१) प्रा. सण, श्रीमद शं. नुतत्यान, पृ. ११५ (७२) गायत्री वा इद सव भृतं यदिदं किं च वाग्वै गत्यत्र वाग्वा इद सब भूतं गायति च त्रायन " ।। या नै मा गायत्रीय वाव सा यमं वृधिव्यस्याँ ही सर्व भूतं तिष्ठिरानाच नातिशीयते ॥ यद्वै तत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्पष्टये शीरमस्मिन्हीम प्राणः प्रतिष्टितः एतदेव नातिशीयन्ते । अयं वाव समाऽयमन्तहंदय आकाशस्तदेतत्पुर्णमप्रवर्ति....श्रियं लभते...॥ - डा. 3५. ३.१२.१.२... (38) अथ यदत: पर दिवो....एवं वेद य एवं वेद । -छा, उप. ३.१३.७.८. (७४) श्यामाच्छबलं प्रपद्य....भवामीभिसंभवामीति ॥ ततद्ब्रह्मा प्रजापतय उवाच.... न च पुनरावर्तत ॥ -छा.इए, ८.१३-१४ (७५) वाराणसी महाप्रज्ञ ध्रुवोध्राणम्य मध्यमे ॥ ..श्री जा. द. उप. ४.४८ (95) तत्सवितुर्वरेण्यमित्यसो....निरुपाख्य किं तदङ्ग त्रायम् ॥ -मंत्रा. उप. ५.७ (89) न.. माता – ५. बियार पृ. 101 (२८) द्वे "वाव ब्रहणो रुपे मूत चापूर्त चाथ यन्मूतं बदसत्यं यदमूर्त तत्सत्यं तद्ब्रह्म या तज्ज्योतियज्योतिः कर आदित्यः स का एष ओमित्येतदात्मा स त्रेधात्मनं त्र्यकुरुत ओमिति.... ध्यायस्तथामा यु जोतात ॥ .. मैं. उप. ५.३ ૧૮૮ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy