SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (45) (4) अथ.....विजिज्ञासितव्यमिति ।। -डा. प, .१.२ (५७) श्रुतत्वाच्च । स्वशब्देनैव च सर्वज्ञ ईश्वो जगतः कारणमिति श्रूयतं भवताश्चेतहला मन्त्रापनियदि सर्वज्ञमीश्वर प्रकृत्य न सस्य कश्चित्पत्तिरस्ति लोके, न चंशिता नैव च तस्य लिङ्गम्. स कारण करणाधिपाधिपा न चास्य कश्चिजानता ने चाधिप:'(श्वे. ६/९) इति । तस्मात्सर्वज्ञं ब्रह्म जगत: कारण, नाचतनं प्रधानमन्यति सिद्धम् । __ - न. सृ. शां. भा. १-१.११ (५८) रावण, श्रीमशं. नुंताप पृ. १.१० (५८) अपूर्वमपरं वह स्वात्मानं सत्यपट्टयम् । प्रजाघनमानन्दं यः पश्यत्ति सपश्यति ।। ४.६३ ॥ आनन्दमक्षरं साक्षात्मन्स धीरोन शोचति ।। ४.६२॥ श्रीसा, द. उप. ४.६०,६२,६३ (0) श्री जा. द. उप. ८.७.८.१ (६१) श्री जा. १. उप. ५.३-६ (५२) तद्ब्रह्मानन्दमन्द्रं निर्गुण सत्यधिद्वनम् । विदित्वा स्वात्मनो रूपं स विभेति कदाचन ।। ४.७० ।। ......अहं ब्रह्मत्ति नियत मोक्षलुमहात्मनाम् ॥ ४.७२ ।। -पहो. ४.६९.७२ (53) तद्यधेद कर्मजिलो लोकः श्लायति शत्रमवामुत्र कामचारो भवति । - छा. उप. ८.१.६ (४) तेत भुक्त्वा स्वर्गलोक विशाल सीणं पुण्ये मृत्युलक विशन्ति । एवं त्रयीधर्ममनप्रपन्ना गतागतं कायकाया लभन्ते । -- गीता (५) निरुक्तस्त्रयांदशः स्तोभः स्मन्धरा हुँकारः । दुग्धेऽस्मै वाग्दोह यो काचो दोझेऽन्नवाननादौ भवति य एतामेव साप्तामुनिषदं वेदोपनिषद बंद 1 ___ी . उप. १.१३ ૧૮. For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy