SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) 'पञ्चसप्तगृहाणा तु भिक्षामिच्छत्क्रियावताम् । गोदोहमात्रपाकाङ्क्षनिकालो न पुनव्रजेत् ॥ 'नक्ताहरश्चीतवास उपवासादयानितः ! अयाचितार भैक्ष तस्माद क्षेण वर्तयेत् ॥ - संन्श सी. २.७२...८० (५) यतयो भिक्षार्थं ग्राम प्रविशन्ति प्राणिपात्रम्, उदरानं वा । ओं हि ओहिओं होत्यंहदुपनिषट विन्यसेत् । - आरुषि उप. (5) मन्ः संकल्परहितोत्रीगृहान्पञ्च सन्न वा । मधुमक्षिकवत्कृत्वा साधूकमिति स्मृताम् ।। - संसा ... (69) संन्यासो. २.८५ (54) संन्यासो. २.८६ (e) उपस्थानन यत्प्रोक्तं शिक्षा प्राणन तत् । 'तात्कालिकमिति ख्यातं भोक्तव्य अतिभिस्तदा ॥ - मन्दासो.R. (80) सिद्धमन्नं यदा मोतं ब्राह्मणन पठं प्रति । उपपन्नमिति प्राहुर्मुनयो मोक्षकाइक्षिणः ।। - संन्यासी.२८८ (७१) न वायः स्पर्शदोषण नाग्निदहकर्यगा । नापो मूत्रपुरोधाभ्यां नान्नदोयणे मस्करी । - संन्यास.२.८०१० (७२) संन्यासो. २.९९ (93) अभिशस्तं च पतितं पाशा देवजकम् । वर्जयित्वा चरा . सर्ववर्णपु आदि । -संन्शसी. २.५२ (७४) ......औपचवदशनमाचरेत् । .. आरुणि उ.२ ૬૫૯ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy