SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (५४) योऽन्तःशीतलया बुद्धया राग्यविमुक्तया । साक्षिवत्पश्यतीदं हि जोनितं तस्य लोभते ॥५॥ ग्राहाग्राहकसम्बन्ध क्षीणे शान्तिरुदत्यलाए । स्थितिमभ्यागता शन्तिोक्षनामाभिधीयत 12 - संन्यासो, 4६.५८ (५५) कदोपशान्तमननो धरणोधरकोटरे । सर्पयामि शिलासाम्य निर्विकल्यसमाधिना । - संन्यासी, २.६८-१९ (५) चन्मीकानिमग्नमूर्तिहरमा संदष्ट सम्वचा कण्ठजीर्णलताप्रतानबलचनात्यर्थसंपीडित; ३ असंव्यापि शकुन्तनीडनिचित विधानटामावलं यत्र स्थाणुरिवादलोमुनिरमायभ्यकविम्य स्थितः ।। - अभिज्ञान शाकुन्तलम ७.११ (५७) विश्वायमनुसंयोग मनमा भावयेत सुधीः । आकाशाद्वायुनायोोतिज्योतिष आपोऽभयः पृथियो । - काण्डका. १४ - ३.५ (५८) सन्यासी, ३,१७, (५८) उनमा तत्त्वचिन्तैव मध्यार शास्त्रांचन्तनम् । अधमा तन्त्रचिन्ता च तीथं भ्रान्त्यधमाधम ॥२१॥ - मंत्री प. ...२३.२८ (50) पापाणलोहमणिमृन्मविग्रहंषु पूजा पुनर्जननभोगकरहे मुमुक्ष: । सम्मानिः स्नहमानगा कांदाय बन परिहादपुनर्भवाय ।। - मैत्रयों जप २.२६ (११) संन्यासो, २.७४ (२.) मैत्रेयी उप, अ. २.१३-१४ (53) मंन्यासो. २.७६-८२, ९५-९६ ૧૮ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy