SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org... Acharya Shri Kailassagarsuri Gyanmandir (२0७) मा २२विद, योग ५२ टीप्तिमी, ४. २०-२१ – અનુ. અંબાલાલ પાણી (૨૦૮) એજન પૃ. ૮૩. (२०८) कन्दमध्यस्थिता ना सुषुप्नेति प्रकीर्तिता ॥५.!] तिष्ठन्ति परितस्तस्या नाडयो मुनिपुङ्गव । द्विसप्ततिसहस्त्राणि तासा नुख्याश्चतुर्दश ६ पृष्ठमध्यस्थितनाना वीणादण्टुन सुन्द्रत । सह मस्तकपर्यन्तं सुपुना सुप्रतिष्ठिता ६५१०।। (२१०) एन द्वारं समाश्रित्य तिष्टन्त नाडयःक्रमात : इडापिङ्गलसौषुम्ना : प्राणमा च संस्थिताः । .. बोपवृद्धः, उ, २१ (२१५} योगचूडा. २. १३. ८. ५.. (२११) (24) श्री माय, योगाविधा ५. (२१२) अथ या एता हृदयस्य नाडयस्ता: पिङ्गलस्यापिस्तिदिन्ति शुक्लम्य नीलस्य पतस्य लोहितस्यताली व आदिल्या पिङ्गल एष शक्ल एप नील एप पत्ता लोहितः। .... छा. उप. ८.६.१ (२१) शरीरं तावदेव स्यात्पण्णवत्यंगुलात्मकम् । देहमध्य शिखिस्थानं तमजाम्बूनदप्रभा ।। १ ॥ त्रिकोणं मनुजानां तु सत्यानुस्तं हि सांकृतं । गुदात्तु द्वय्यंगुलादूर्ध्व मंदानु द्वयंलादण: ॥२॥ - श्री जा, द. उप, ४.६-४ (२१४) अलम्बुसा कुहू व चिश्योदरी तपस्विनी । शाचिनी क्षेत्र गान्धारा इति मुख्या चतुर्दश ५६ ॥ -- श्री जा. द. उर, ४.७.८ (२१४) (4) श्नी योगचूड़ा, उय. १५.१५ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy