SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org... ......Acharya ShriKailassagarsuraa nakhain (c) तत्ववोध एवासी वासनातृणपावकः । प्रोक्तं समाधिशक्तदैन न तु तृष्णामवस्थितः ।। उदितौदार्यसौन्दर्याम्यरसगरि । आनन्दास्यन्दिनी पैषा समाधिराभिधीयते । दृश्यासंभवबोधेन रागद्वेषादित्तानवे । रतिरबमोदिता याडसी समाधिरभिधीयते । दृश्यासंभवबोधो हि जान जेयं चिदात्मकम् । तदेव केवलाभावं ततोऽन्यत् सकल मृया ।। - महो. ४. १२,६१-६३ (१८८) मैत्रायः उप. ६.२१४८ (૧૯૯) મહર્ષિ દયાનંદ સરસ્વતી, સર્વેદ ભાષ્ય ભૂમિકા. પુ. ર૦૫ (200) जिवि, योग्य, भा–१ पृ. २४ (२०१) महो, ५. २७-३५ (२०२) घट्चक्रं पोडशाधार त्रिलक्ष्यं व्योमपञ्चकम् । स्वदेह खो न जानाति तस्य सिद्धि: कई धबत् ।। -वागडा ..उप४,३ (२०3) कन्दम्यानं मुनिश्रेष्ठ मूलाधारान्गु लम् ॥ चतुरंगुलपायामविस्तार मुनिपुङ्गव । कुनकुटाण्डग्नमाकारं भूपितं तु ल्वगादिभिः । तन्मध्ये माभिरित्युकां योग मुनिपुङ्गवः ।...... । - श्री डी. ", "ग४.३.५ (२०४} कन्दोर्ध्वं कुण्डलीशन्तिरष्टा पडलाकृतिः । बन्धनाय च मदानां योगिना मोक्षदा सदा । - श्री योगदा. उप.. (२०५) श्री जा. द. उप. ४. ११-१२-१३ (२०) मैना. ६.२९ ૧૩૫ For Private And Personal Use Only
SR No.020625
Book TitleSamvedna Upnishadonu Sarvangin Adhyayan
Original Sutra AuthorN/A
AuthorKashyap Mansukhlal Trivedi
PublisherR R Lalan Collage
Publication Year2003
Total Pages618
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy