SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न ष्टिपुष्टमानसः ॥ जगाम नारदो नीष्म-नृपालनवनं वरं ॥ ४० ॥ तत्रास्ति नगिनी बाल-विधचस्त्रिं वा नृपतेर्न वा ॥ मंमिता पंडितस्त्रीषु । पांमित्येन निजेन च ॥ १ ॥ तया पंमितया वीदया गतमृषिनारदं ॥ विनयैर्वहुमानैश्चा-ज्युबायासनमर्पितं ।। ४२॥ स विष्टरे स्थितो याव-पुरश्च ए६ स्थितया तया ॥ तावदाकारिताः सर्वा । यपि नंतुं नृपांगनाः ॥ ४३ ॥ रुक्मिण्यपि समाहूता । तया तानिः समं मुदा ॥ रूपसौंदर्यवामादी-प्रीतिकृपधारिणी ॥ ४ ॥ समा अपि समागत्य । प्रमोदभरपूरिताः ॥ नेमुर्नारदपादौ हि । नम्यो मुनिः समैरपि ॥ ४५ ॥ नतानामपि सर्वासां । स भाशीर्वादमन्यधात ॥ तस्याशीर्वचसा तेन । समस्ता अप्यमुमुदन् ॥ ४६ ॥ शिशुपालाय दत्तास्ती -तीव ब्रांतिमपासितुं ॥ रुक्मिण्यास्तु पृथक्त्वेन । तेनाशीर्वचनं ददे ॥ ४ ॥ कृष्णाग्रमहिषी वसे । न्यास्त्वं किल रुक्मिणि । महिलानां चतुःषष्टि-कलागुणविशारदे ॥ ४ ॥ नारदपैरसं. भाव्यं । निशम्य सहसा वचः ॥ रुक्मिण्या विस्मयेनाशु । दृष्टं पितृस्वसर्मुखं ॥ ४ ॥ तन्मुखाभिमुखं वीदय । संझया झापितं तया ॥ किमुक्तं मुनिनानेन । पृड पितृस्वसुर्घतं ॥ २०॥ रुक्मिण्या जनितां संझा-मवगम्य नृपानुजा ।। विनयात्स्नेहलैर्वाक्यैः । पप्रब मुनिनारदं ॥ ११ ॥ स्वामिन | For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy