________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न | प । इत्याशीर्वचनं जगौ ॥ २० ॥ अस्य मातुरपत्यानि । कियंति संति ते नृप ।। पृष्टं तेनानुरूपा
याः । सुताया ज्ञानहेतवे ॥ श्ए ॥ अजल्पपतिः स्वामि-स्तवादभ्रप्रसादतः॥ अपत्ययुग्ममेवा
स्ति । मातुरस्य सुतस्य तु ॥ ३० ॥ एकोऽयं तनयो वालः । पुरस्ताद्यः स्थितस्तव ॥ विद्यते तनएए | या चैकै-तस्मादालकतो लघुः ॥ ३१ ॥ रूपिणोऽस्य कुमारस्या-नुसारेण मनोइता ॥ सुताया
यदि रूपस्य । फलिष्यति मम स्पृहा ॥ ३२ ॥ ध्यात्वेत्यस्य पुनः पृष्टं । तेनापि नारदर्षिणा ॥ परिणीतास्त्यनूढा वा । किं सा रूपवती सुता ॥ ३३ ॥ नृपोऽनाणीन्महानाग । परिणीता न सा सुता ॥ पालशिशुपालाय । किंतु चास्ति समर्पिता ॥ ३४ ॥ साधु साधु तदावादी-नारदो हृष्टवान हदि ॥ सत्यभामापमानाय । सपल्येषा भविष्यति ॥ ३५ ॥ परं वीक्षे कुमारी तां । सा रूपेणास्ति कीदृशी ॥ ध्यायन्निति कियत्या च । वेलया स समुचितः ॥ ३६ ॥ नत्तिष्टन सोऽवदपं । त्व. दीयाज्ञा भवेद्यदि ॥ गत्वा सद्मनि तां कन्यां । पश्याम्यंतःपुरं च ते ॥ ३० ॥ बनाण धरणीजानिः । पृलसीदं मुनीश किं ॥ नान्येनैव नवेहे । क्रमरेणुनवादृशां ॥ ३० ॥ सद्यः प्रसद्य शुधात्म। स्ततस्त्वं मां पवित्रय । मदीयगृहयानेन । शुद्यांतर्दर्शनेन च ॥ ३५ ॥ भृवचनमासाद्य । संतु
For Private and Personal Use Only