SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org प्रशुभ व नागरैः ।। रामकृष्णौ समायातौ । मल्लयुधास्पदं तदा ॥ ए. महामंवस्थितौ नत्र । दो समु बाप्य निर्जयो । उपविष्टौ स्वगोपाल-कलितो हलिमाधवौ । एस्ववैरी दर्शितः कंसः । संझया हलिना हरेः ॥ विष्णोरुदलसबैरं । तं दृष्ट्वा तातघातिवत || | तातपादाननुज्येष्टान् । बंधूश्च स्वजनादिकान् ॥ हरेगोपप्रवृत्तस्य । रामः स्फुटमदर्शयत ॥ ॥ अधिकामधिपेन्योऽपि । धरंतौ रूपसंपदं ॥ एतौ देवकुमारी का-वित्यशंकंत ऋमिपाः ।। एंयूयं मल्हा नियुध्यधमिति कंसनियोगतः ॥ अनेकेऽनेकधा युध-मन्योन्यं ते प्रचक्रिरे || 0 | वाएर मलमातंग । त्वं समुत्तिष्ट सत्वरं ॥ स्वाम्यादेशमवाप्याय-मुदतिष्टद्रलोऽतः ।। ३०० ॥ यः कश्चिद्दीरमानी स्या -दमुध्यां प्रौढपर्षदि ॥ नियुध्यतां मया साध । तदानेन बलीयसा ।। १ ।। पंचानन वाहाने । पुबाबोटं धरनिति ।। भुजास्फोटं प्रकुर्वाण-श्वाएर नबितोऽवदत् ॥ २॥ युग्मं । तदाक्यमदमी जिष्णु-भुजास्फोटनपूर्वकं ॥ कंसादर्शकमानश्च । सभायां योधुमुचितः ॥ ३ ॥ विष्णुना च कृते बाबा-स्फोटे दोभात त्रिधा जगत ॥ यासीत्स्वर्गनृपाताल-लोकत्रयव्यवस्थया ॥ ४ | बहुशः कृतयुछोऽयं युशिदा विचदाणः ।। वाणुरोऽस्ति प्रचंडांगः ! ऋरकमैककमतः ।। १ । अयं तु सुकु. For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy