SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रं व सेवकः ॥ ८४ ॥ यद्यहं सेवकीकृत्य । कंसेन परिचिंतितः ॥ तद्विष्णुं तद्विषं दन्मी - यधावतं सरीसृपः ॥ ८५ युग्मं ॥ फणास्थितमणिश्रेणि- प्रद्योताद् द्योतयन् दिशः ॥ गृहीत्वा नासिकायां स । नस्तितो नरकारिणा ॥ ८६ ॥ तत्पृष्टोपरि चारुह्य | विध्वस्तसाध्वसेन सः ॥ विष्णुना यमुना१३ नीरे। तरंड श्व वाहितः || १ || खेलितो दरिणा तावद्यावन्निर्जीव व्यास सः ॥ ततस्तं वाखयामास । कोदंममिव शुद्धधीः ॥ ८८ ॥ निर्गतौ यमुनानद्या । यावद् द्वावपि तौ बहिः ॥ स्त्रानिकैर्वेष्टितौ ताव - तौ नारायण केशवैौ । ९० ॥ एतयोः सदृशः कोऽपि । वरीवर्ति न उतले || शशंसुरिति गोपास्तौ । नागराश्च विजादयः || १ || रामकृष्णौ बलीयांसौ । घरंताविति शंसनं ॥ नरैः परिवृतौ प्राप्तौ । मथुरागोपुरं च तौ ॥ ७२ ॥ तयोरागमनं श्रुत्वा । कंसेनोक्तं निपादिनां || पद्मोत्तरचंपकेन्यौ । हंतुं तौ कुरुताग्रतः ॥ ९३ ॥ जित्तिकीलाविवामूला-दाकृष्य दशनौ हरिः ॥ पद्मोत्तरं चंपकं तु । धावमानमहन हली ॥ ९४ ॥ यशोदानंदयोरेतौ । यशोदानोचितौ सुतौ ॥ बलिनौ विदित लोके । शत्रुवातमहाबलौ ॥ ९९ ॥ दिवो देवविमुक्तोरु - वनमालाविलासिनोः ॥ एतयोः सन्मुखं कोऽपि । न हि तिष्ठति सर्वया || ६ || गोपालैः स्तूयमानौ तौ ! दर्श्यमानौ । For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy