SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ | प्रदान | मां ॥ ४ ॥ स्थाने स्थाने ततः प्राज्यान । वसुदेवादिका नृपाः ॥ महोत्सवान प्रकुर्वति । प्रोद्यत्प्र मोदमेराः ॥ ५॥ तदर्थ क्रियमाणांश्च । महोत्सवान महीयसः ॥ श्रुत्वा कंसोऽस्मरदनः । सप्तमोऽयं भविष्यति ॥ ६ ॥ सर्वत्र शंकते शंकां । प्रायशः शंकितो जनः ॥ अशंकितमपि खाते । शंकते शंकिताशयः ॥ ७॥ सूक्ष्मवादरजंतूना-मुपरि यः कृपा हृत् ।। ततः श्रीनेमितोऽप्येष । कं. | सोऽजन्मृत्युभीतिभृत् ॥ ७॥ . ततः कंसोऽन्यदा दृष्टुं । देवकीगृहमागतः ॥ जिननासां सुतां तत्र । वीदय चित्ते व्यचारयत ॥ ए॥ ऋषिणा सप्तमो गर्भो । यः प्रोक्तो मम घातकः । स तु स्त्रीमात्र एषोऽस्ति । जित्वा नासां मयांकितः ॥ १० ॥ श्राकाशपुष्पवज्जाने-ऽहं तु साधोर्वचो यथा ॥ परं तथापि पृलामि । कंचि नैमित्तिकं बुधं ॥ ११ ॥ संकटप्येति समाहूया-प्रादी नैमित्तिकं स तु ॥ मद्घाता देवकीगर्नः । सप्तमोऽस्ति न वा वद ॥ १५ ।। सोऽप्यूचे साधुवाक्यं स्या-नान्यथा वज्रलेपवत् ॥ प्रत्ययार्थ तवा. धीश । कंस यहच्मि तन्नृणु ॥ १३ ॥ अरिष्टाख्यमनस्वाहं । केशिनं च तुरंगमं ॥ खरमेषो बलि टौ त्वं । नूनं वृंदावने धर ॥ १४ ॥ कमां कुर्वनिजस्थाम्ना । योऽमृन विदारयिष्यति ॥ स ज्ञेयो दे. For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy