SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न बणां च वर्हाणां । विधाय चारुचारिकां ॥ नृत्यंति पुरतों विष्णो-ईह्रीसकेन गोपिकाः ||२३|| चरित्रं सारंगान् वरसारंगां—श्चित्रितान् स्तंजितानिव ॥ कुर्वश्च मधुरं वेणुं । कुंजेषु वादयेहरिः || ४ | गायंतीषु च गोपीषु । पीनोरुस्तनचारुषु || नोदयत्युासत्तालान् । रामे नृत्यति माधवः ॥ ९५ ॥ ४५ इत्येकादश वर्षाणि । रामेण सह खेलतः | कृष्णस्याकृष्टचित्तस्य । सुखं नंदकुलेऽनवन् || ६ || दस्ती वृषो हरिम्य - निषेको दाम चंद्रमाः | सूर्यो ध्वजस्तथा पद्म-र -सरों बुधिर्विमानकं ॥१॥ रत्नराश्यनलज्वाले । इति स्वमांश्चतुर्दश || दत्वा कार्तिक के श्याम - द्वादश्यां चैत्रके विधौ ॥ ९८ ॥ छापरा जिततेजरका - पराजित विमानतः ॥ च्युत्वा शंखस्य जीवः श्री - शिवोदरेऽवतीर्णवान् ॥ || ९ || नात्युष्णोदकमाहार - मदती दधती सुखं || संपूर्ण दोहदासूत । सा सुतं समये शुने ॥ ॥ ३०० ॥ यत्कृत्यं दिक्कुमार्यस्तु । षट्पंचाशद्दितेनिरे || यस्य चक्रुश्चतुःषष्टि - रिंडा यपि जनु. र्म || १ || रात्रौ जन्मानिषेकेषु । कृतेष्वाखंडलादिभिः ॥ समुद्रविजयो राजा । प्रातर्महानकारयत ॥ २ ॥ स्वप्नेऽपश्यदरिष्टस्य । चक्रधारां प्रसूर्मुदा ॥ अरिष्टनेमिरित्याख्या । पितृन्यां प्रविनिर्मिता ॥ ॥ ३ ॥ जातेऽर्हति मुदं प्रापु-र्नारिका अपि नृरिशः । कथं तर्हि स्वकीयास्तं । न वयं कुर्महेत - For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy