SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५७ प्रद्युम्न- नं । तपतौ निजशक्तितः ॥ २० ॥ जिनप्रणीतशास्त्राणि । शृण्वानौ गुरुसन्निधौ ॥ परोपकारचेत. न स्त्वं । धरती धर्मबंधुरं ॥ ३० ॥ सर्वकालोचितान जोगान । झुंजानौ च यदृबया ॥ गमयामासतुः कालं । तो दौ सुखेन देववत ॥ ३१ ॥ चतुर्निः कलापकं ॥ अथान्यदा मुनिः कश्चिद् । ज्ञानी ध्यान्यागमदने ॥ तत्समागमनं श्रुत्वा । निनंस तो बनु. वतुः ॥ ३५ ॥ वंदितुं तं मुनि याव-त्तावगातां प्रमोदतः ॥ चांमालो मिलितस्ताव-त्तयोः शुनी. युतोऽध्वनि ॥ ३३ ॥ शुनीयुक्तेऽपि चांमाले । नेत्रे तयोरतुष्यतां ।। नृनेत्रे एव पूर्व हि । रागद्दे षैकसूचके ।। ३४ ।। योरालोकनादेव । भ्रात्रोविहिततोषयोः ।। भृशं तुतुषतुर्नेः । शुनीचांमालयो. रपि ॥ ३५ ॥ आलिंग्यते मिथो शीघ-मिति मोहसमुद्भवः । चतुर्णामपि चित्तेऽन-संबंधात्पू. वजन्मनः ।। ३६ ।। गबतोद्धिजयोर्मार्गे । चांमालोऽपि शुनीयुतः ॥ मोहोडेकेण तत्सार्ध-मानव तुमुत्सुकः ॥ ३७ ॥ विप्रान्यामपि मोहेन । निषेधुं न च शक्यते ।। चत्वारोऽपि ततः सार्ध । य. तिनं वंदितुं गताः ॥ ३० ॥ श्रावकाभ्यां दिजन्मन्यां । वंदितो मुनिरादरात् ।। तथा शुनीश्वपाकाज्या-मपि तत्सार्थयोगतः ॥ ३५ ॥ नत्वा पुरो निषसानां । चतुर्णामपि सौख्यतः ॥ देशना मुः । For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy