SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न मिथ्यात्वं प्रथमं त्याज्यं । धार्य सम्यक्त्वमुत्तमं ।। तदूषणानि हेयान्या-देयानि ऋषणानि च ॥ | ॥ १७ ॥ यथाशक्ति व्रतान्यंगी-कर्तव्यानि विवेकतः ॥ पालनीयान्यनीचार-वर्जितानि निरंतरं ॥ १५ ॥ सप्तक्षेत्र्यां तथा दीन-मनुजानां समुध्धृतौ ॥ न्यायोपार्जितवित्तानां । देयं दानं यथो. २५७ चितं ॥ २० ॥ शिष्टाचारः समं धर्म-कर्मविचारमाचरेत् ।। कुलशीलसमाचार-रुदहेतान्यगोत्रजः ॥ ५१ ॥ अक्षुः प्रकृतौ सौम्यो । मध्यस्थः सौम्यलोचनः ॥ सत्कथो गुणरागी च । सदादियो विशेषवित ॥ १२ ॥ सुपदो दौर्घदर्शी चा-क्रूरो लोकप्रियोऽशवः ।। लजाबुः सदयो जीरुघानुगो विनीतकः ॥ २३ । लब्धलदः कृतज्ञश्च । परेहितार्थकारकः ॥ सौंदर्येण स्वरूपस्य । लो. कांवकप्रमोदकः ॥ २४ ॥ गुणैरित्येकविंशत्या । संयुतो यः पुमान् भवेत् ॥ स द्वादशवताईः स्याद् । गृहवासेऽपि सद्गतिः ॥ २५ ॥ श्रुत्वेति तौ मुनींद्रस्य । वचनं पापमोचनं ॥ सम्यक्त्वप्रथमानि दा -दश व्रतानि बिभ्रतुः ।। २६ ।। तो व्रतान्युररीकृत्य । नत्वा च मुनिपक्रमौ ।। मन्यमानौ कृतार्थ त्व-मगचतां स्वमंदिरं ॥ २७ ॥ देवार्चनं प्रकुर्वाणौ । त्रिकालं नावपूर्वकं । दयां प्राणिगणे दानं । ददानावर्थिपूरुषे ।। १० । जनयंती महातीर्थ यात्रां व्यव्ययेन च ॥ ध्यायंतौ जिनपध्या For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy