________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न मिथ्यात्वं प्रथमं त्याज्यं । धार्य सम्यक्त्वमुत्तमं ।। तदूषणानि हेयान्या-देयानि ऋषणानि च ॥ |
॥ १७ ॥ यथाशक्ति व्रतान्यंगी-कर्तव्यानि विवेकतः ॥ पालनीयान्यनीचार-वर्जितानि निरंतरं
॥ १५ ॥ सप्तक्षेत्र्यां तथा दीन-मनुजानां समुध्धृतौ ॥ न्यायोपार्जितवित्तानां । देयं दानं यथो. २५७ चितं ॥ २० ॥ शिष्टाचारः समं धर्म-कर्मविचारमाचरेत् ।। कुलशीलसमाचार-रुदहेतान्यगोत्रजः
॥ ५१ ॥ अक्षुः प्रकृतौ सौम्यो । मध्यस्थः सौम्यलोचनः ॥ सत्कथो गुणरागी च । सदादियो विशेषवित ॥ १२ ॥ सुपदो दौर्घदर्शी चा-क्रूरो लोकप्रियोऽशवः ।। लजाबुः सदयो जीरुघानुगो विनीतकः ॥ २३ । लब्धलदः कृतज्ञश्च । परेहितार्थकारकः ॥ सौंदर्येण स्वरूपस्य । लो. कांवकप्रमोदकः ॥ २४ ॥ गुणैरित्येकविंशत्या । संयुतो यः पुमान् भवेत् ॥ स द्वादशवताईः स्याद् । गृहवासेऽपि सद्गतिः ॥ २५ ॥ श्रुत्वेति तौ मुनींद्रस्य । वचनं पापमोचनं ॥ सम्यक्त्वप्रथमानि दा
-दश व्रतानि बिभ्रतुः ।। २६ ।। तो व्रतान्युररीकृत्य । नत्वा च मुनिपक्रमौ ।। मन्यमानौ कृतार्थ त्व-मगचतां स्वमंदिरं ॥ २७ ॥ देवार्चनं प्रकुर्वाणौ । त्रिकालं नावपूर्वकं । दयां प्राणिगणे दानं । ददानावर्थिपूरुषे ।। १० । जनयंती महातीर्थ यात्रां व्यव्ययेन च ॥ ध्यायंतौ जिनपध्या
For Private and Personal Use Only