SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ प्रद्युम्न क्षिणः ॥ ३१ ॥ एवं जनाश्चतुर्थारे । कल्पामफलाशनाः ॥ पूर्वकोटिमितायुष्काः । पंचधनुःशतो. नमो ब्याः ॥ ३५ ॥ वृषनश्चतुरशीति–खदपूर्वायुरीश्वरः ॥ पंचधनुःशतोनाय-शरीरेण व्यत्नासत ।। ॥ ३३ ॥ दासप्ततिपूर्वलदा-युरासीदजितो जिनः ॥ सार्धचतुःशतधनुः-प्रमाणवपुरन्वितः ॥३४॥ पूर्वाणां षष्टिलक्षेण । प्रमितं जीवितं दधौ ॥ चतुःशतधनुर्मान-पुश्च संगवो विशुः ॥ ३५॥ पं. चाशत्पूर्वलदायुः-समन्वितोऽभिनंदनः ॥ सार्वत्रिशतकोदंम-प्रमाणदेहधारकः ।। ३६ ॥ चत्वारिंशहदपूर्वा-युष्कः सुमतिबोधिदः ।। धनुस्त्रिशतमानांगो । बव सुमतिप्रभुः ॥ ३७ ॥ त्रिंशबदपूर्वजीवि-तव्यः पद्मप्रनः प्रजुः ।। साहिशतकोदंम-प्रमाणदेहधारकः ॥ ३० ॥ विंशतिलद पूर्वायु-मितः सुपावतीर्थपः ।। धनुर्दिशतमानांगो । विरराज महीतले ॥ ३५ ॥ दशलदपूर्वायु: को-जवञ्चंप्रभः प्रतुः ॥ सार्धशतधनुस्तुंग-शरीरेण समन्वितः ॥ ४० ॥ सुविधिः सुविधिः सार्यो । दिलदपूर्वजीवितः ॥ धनुःशतप्रमाणांग-मुञ्चत्वेन दधार च ॥ १ ॥ एकलदपूर्वायुष्कः । शीतलः शीतलतिः ।। धनुर्नवतिमानांग–वान ढहदुत्तमः ॥ ४२ ॥ वर्षाणां चतुरशीति-शतसहस्रजीवितः ॥ अशीतिधनुर्मानांगः । श्रेयांसः श्रेयसान्वितः ।। ४३ ॥ दासप्ततिवर्षलदा-जी । For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy