SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न मनुष्ययोनिसंतो । नाम्नायं नारदो मुनिः ॥ विख्यातो ब्रह्मचर्यस्य । गुणेन व्रजतीलया ॥ २० ॥ | तपस्वीव विरक्तोऽपि । विष्णुना सह तुष्टिमान ॥ चित्रं तस्य तनूजस्य । शुद्धिं पृष्टुमिहा तः ॥११॥ समाकहितो वाक्यं । सार्वभौमो व्यजिज्ञपत ॥ ईदृशाः संति किं मा । जरतक्षेत्रसंभवाः॥श्शा २०५ केवलज्ञानविज्ञात-लोकालोकस्वरूपकः ॥ तदा जगौ जिनो राजन् । स्वरूपं भारतं शृणु ॥२३ ।। तत्र कालोऽवसर्पिण्यु-सर्पिणीनेदतो विधा ॥ विंशत्या कोटीनां चापि । सागराणां स पूर्यते ॥ ॥४॥ अराः षडवसर्पिण्या-मुत्सर्पिण्यां पडेव ते ॥ विपरीता इति काल-चक्र द्वादशनिस्त्वरैः ॥ २५ ॥ एकांतसुखमारोऽत्र । स्याचतुःकोटिकोटिमान् ॥ सुखमा सागराणां तु । त्रिकोटिकोटिटंकि| तः ॥ २६ ॥ संयुक्तः सुखदुःखान्यां । सुखमादुःखमारकः ॥ हिचत्वारिंशदब्दानां । सहरूनितो यतः ॥ २७ ॥ फुःखमा त्वेकविंशत्या । सविंशत्या सहस्रकैः ॥ संभवेद् दुःखमारोऽप्ये--कविंशति. सहस्रकैः ॥ २० ॥ तत्रारे प्रथमे मां-स्त्रिपब्योपमजीविनः ॥ विगव्यतितनूनाया । दिनत्रित. यजोजिनः ॥ २५ ॥ द्वितीयस्मिन् नवेयुस्ते । दिपव्यप्रमितायुषः॥ दिगम्युतिशरीराश्च । वासरदयः नोजिनः ॥ ३० ॥ तृतीयस्मिन्नरे मां । एकपट्योपमायुषः ॥ एकगव्युतिमानांगा । एकवासरन For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy