SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११ प्रद्युम्न | म्यहं शुद्धि - मेवानवद्यविद्यया ॥ २१ ॥ तदोचे रुक्मिणी तात । भरतस्य त्रिखंड के || गे ग्रामे चरित्रं पुराद्येषु | शुद्धिः कृता घनैर्जनैः ॥ २२ ॥ तथापि राजमत्यैस्तैः । स्वसेवादर्शनोद्यमैः । वापि न सकुत्रापि । चिंतामणिरिवार्जकैः || २३ || रुक्मिणी वाचमाकर्ण्य | जगाद मुनिनारदः ॥ निवेदितं त्वया यत्तत् । समीचीनं विचक्षणे || १४ || परं यथानथा शुद्धिं । त्वत्सुनोर्नानयामि चेत । मदीया विफला वाचो । विज्ञेयास्त्वयका तदा ॥ २५ ॥ कथिते नारदेनेति । दुःखिन्यप्याह रुक्मिणी ॥ याते सफला वाणी | मम चिंताविधायिनः || २६ ॥ सत्यं शीलं वचः सत्यं । सत्यां परोपकारितां || नारदस्य विजानंती | शुद्धिशक्तिं व्यचारयत || 29 || सूनुशोक निवृत्त्यर्थे । नारदः पुनरtar || दुःखं पुत्र वियोगोत्रं । जातमस्ति तवैव न || १८ || पुरापि जातमात्रस्य । नामंडल वि राजिनः ॥ पित्रोर्नामंगलादेस्त - ज्जातमस्त्यपि दारजं ॥ २५ ॥ कियतापि च कालेन । समृद्धिवृ संयुतैः ॥ समेत्य पितरौ स्वीयौ | सुतैस्तैरपि तोषितौ ॥ ३० ॥ विद्यापत्नीपत - युक्तस्तवापि नंदनः ॥ करिष्यत्येत्य संतोषं । चिंतां च मा व्यधा हृदि ॥ ३१ ॥ यसि त्वं जननी यस्य । पिता यस्य चतुर्भुजः ॥ यो जातो यदुवंशे च । नाभ्यवानेव जाव्यसौ || ३१ || मारितो म्रियते नासौ । 1 For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy