________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रद्युम्न नी ॥ वत्से तुन्यं शुभं या-त्तिष्ट तिरेत्यभाषत ॥ १० ॥ शुभाशीर्वाक्यपानी ये-ज्वललोह .
वोचकैः ॥ दग्यांगी रुक्मिणी तावत । सिक्तेति नारदर्षिणा ॥ ११ ॥ सूनोवियोगदुःखामि-ज्वा.
लोपशांतयेंजसा ॥ निःश्वासै रोदनैर्यावद् । दुःख भुक्ता बनव सा ॥ १५ ॥ युग्मं ॥ तदोचे रुक्मि१९६ णी फुःखात । किं वारयसि रोदनात ॥ त्वयि पश्यति मत्प्राणान । परित्यदाम्यहं जवात् ॥ १३ ।।
मया मात्रा धृताधाने । समुत्पन्ना यतः पितुः ॥ एकस्मादुदराज्जातो-ऽभवद्यश्च सहोदरः ॥ १४ ॥ यमौ मातापितासौ वा । बांधवः सर्वदुःख जाक् ॥ मम ये दुःखवेत्तारो । दुरे सर्वेऽपि ते स्थिताः ॥ ।। १५ ।। युग्मं ॥ जननीतातसोदर्य-मयो मेऽचिंत्यशक्तिमान ।। परोपकारिणां धुर्यो-धुना त्वमेव मे पिता ॥ १६ ॥ त्वयि सत्यपि चेत्कश्चिद्-दृष्टो मेऽपहरेत्सुतं ॥ तात किं मे तदैतेन । जीवितेन प्रयोजनं ॥ १७ ॥ प्राणत्यागं करिष्यामि । शुचायोऽहं मुनीश्वर ॥ मैषाकार्षीददोऽकार्य । भीतो जगाद नारदः ॥ १० ॥ तव पुत्रो हृतो नास्ति । वत्से केनापि पापिना ॥ ममैव जीवितं किंतु । हृतं तेन दुरात्मना ॥ १५ ॥ तवैव केवलं नास्ति । ततो दुःखं बृहत्तरं ॥ शल्यमिव प्रजातं | तद् । जुःखं ममापि मानसे ।। २० ॥ घटपेनानेहमा ताव-कीनस्य तनयस्य तत् ।। जनयिष्या..
For Private and Personal Use Only