SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चस्त्रिं प्रद्युम्न समालोक्याभवत्तत्र । दुतो विस्मितमानसः ॥ २७ ॥ श्रीमुकुंदनरेंद्रस्य । प्रासादोऽयं भविष्यति ।। पाशंक्य गमनात्तत्र । निषिध्यते जनैस्ततः ॥ २७ ॥ यत्र यत्र व्रजत्येष । नद्दीश्य म्खमनीषया । नेत्ययं कृष्णराजस्य । निषिष्ट्यते ततस्ततः ॥ एए ॥ एवं पर्यटतस्तस्य । तत्रानवद्दिनत्रयी ।। पृष्टं जिझसया तेन । तदा मर्त्यस्य कस्यचित् ॥ ६०॥ तेन सर्धि समागत्य । प्रासादो नरकदिषः ।। दर्शितो दूरतस्तस्य । दूतस्योदंतवादिनः ॥ ६१ ॥ राजहारं समायातो । यावत्संदेशहारकः ॥ प्रती हारेण तावत्स । जल्पितः कुत थागतः ॥ ६ ॥ सोऽप्युवाच प्रतीहार-महं वैदेशिकोऽस्मि वा ॥ दुरदेशात्समायातः । कृत्यमुद्दिश्य सुंदर ।। ६३ ॥ ततस्तवाधिनाथस्य । हुतं परोपकारक ॥ त्वं समागमनं गत्वा । मामकीनं निवेदय ।। ६४ ॥ नाय वचसा तस्य । दृतो वैदेशिकः प्रनो ॥ दिदृकुर्दर्शनं तेऽत्रा-यातोऽस्तीति व्यजिज्ञपत् ॥ ६५ ॥ युष्माकं चेनवेदाज्ञा । ममादेशविधायिनः॥ युष्माकं दर्शनं दृष्टुं । समागंतुं ददामि तं ॥ ६६ ॥ आकर्य वचनं तस्य । जगाद पुरुषो. त्तमः ॥ देहि देहि समागंतुं । तं वैदेशिकमुत्तम ॥ ६७ ॥ शिरस्यारोप्य गोविंद-वचनं द्वारपाल कः ॥ प्रत्यागत्य च तं दृतं । समानयन्नृपांतिकं ॥ ६७ ॥ दान्यामपि समागत्य । सत्रा कृत्वा शि. | For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy