SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रटाम्न तयापि कथयामास । पुरतः सा पितृस्वसुः ॥ कृष्णो गृहातु मां वामि-नान्यः कोऽपि महीतले ॥ ॥ ४ ॥ समाकण्यति रुक्मिण्या । वचनं दुःखगर्भितं ॥ पितृम्वसा जमा वत्से | माकार्षीर्दुःखमुच्च | कैः ॥ ४ ॥ यदि त्वं कथयेस्तर्हि । दुःखं त्वरितमेव ते ॥ निराकर्तुमुपायं च । विदधामि मनीष११५| या ॥ भए । श्रुत्वा पितृस्वसुर्वाक्यं । वरमित्यनिधाय सा ॥ रुक्मिण्युवाच तत्तर्ण । कुरु वं मम शर्मणे ॥२०॥ नजाभ्यामवि गोविंद-संगहृद्न्यां ततो मुदा ॥ मिलित्वा लिखितं पत्रं । झापयितुं वृषाक| पेः ॥ ५१ ॥ घनाश्रये सहस्रांशु-रे यद्यपि तिष्ठति ॥ तथापि नलिनी भानोः । सरःस्था कर मीहते ॥ २२ ॥ द्वारिकायां तथा विष्णोः । संस्थितस्य तवैव हि ॥ समीहते करस्पर्श । रुक्मिणी कुंमिनस्थिता ।। ५३ ।। पत्रिकायां लिखित्वेति । ताभ्यां प्रेषयितुं ददे ॥ नाम्ना च परिणामेन । दूताय वत्सलाय सा ।। ५४ ॥ पत्रिकां तां समादाय । चचाल सोऽपि सत्वरं ।। अतिक्रम्य बहुं मा. गै। हाखतीमवाप्तवान् ॥ ५५ ॥ किमिंद्रस्य पुरी रम्यो-तीर्णास्ति किं त्रिविष्टपात ॥ तस्याः शो| जां समीदयेति । दध्यौ संदेशहारकः ॥ ५६ ॥ त्रिनुमानिखिलेन्योऽपि । प्रामादांश्च लघीयसः ।। For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy