SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रद्युम्न | नेद्यते किं न हेलया ॥ २१ ॥ शुंडादंडेन जूयिष्ट-मान नापयतां भृशं ॥ भिनत्ति हस्तिनां कुन-स्थलानि किं न केसरी ॥ २५ ॥ त्वया पुनः पितः प्रोक्तं । राज्यं धाम्न्येव पालय ॥ लोकैस्तदपि नो साधु । सर्वथा कथयिष्यते ॥ १३ ॥ पुत्रस्य कामना पित्रा । सुखार्थ प्रविधीयते ॥ प्रस्तावे शर्मणे नानृत् । किं सूतेन सुतेन तत् ॥ २४ ॥ ततोऽकृशकृपां कृत्वा । दत्वा चाझा पितमम ॥ परीदाम्व स्वरूपं च । वयोयोग्यात्मकं पुनः ॥ २५ ॥ सहजेनैव पाल-शिशुपालेन मां सह ॥ प्रेषयित्वा रणे पश्य । पश्चाद्राज्यव्यवस्थितिः ॥ २६ ।। श्त्यंगजवचः श्रुत्वा । संतुष्यन् नीमनृपतिः ॥ एतस्याहो विनीतत्वं । मनस्येवं व्यचिंतयत् ॥ २७ ॥ सवैरपि प्रवर्तिव्य-मस्याझायां विशेषतः ॥ मेलयित्वा बलं सर्व । शिदा दत्तेति बेलुजा ॥ २ ॥ अत्याग्रहप्रसंगेन । तातेनाझा समर्पिता ॥ कुमारस्यापि पुत्रस्य । विनयेन महीयसः ॥ २७ ॥ प्रेषणाय ततो दत्ता । जनकेन व. रूथिनी ॥ यस्तरपदातीन-तुरंगमरथैर्युता ॥ ३० ॥ शिरस्यारोप्य पित्राझां। नत्वा पित्रोः पद द्वयं ॥ भवद्भिः शकुनैनव्यैः । कुमारः प्रचचाल सः ॥ ३१॥ अविचिन्नप्रयाणेन । कुमारो वर्त्मनि | व्रजन् ॥ शिशुपालेशसेनायाः । सोचिरेणैव चामिलत् ॥ ३२ ॥ कुमारे मिलिते रि। सान्निध्यं For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy