SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रम्ननो उवि । न दत्ते सर्वथा गंतुं । तातं मूर्धशिरोमणिं ॥ १० ॥ नंदनस्य विनीतस्य । सैव चास्ति विधिर्यतः ॥ ततस्त्वं वद मे तात । किमस्ति कृत्यमीदृशं ॥ ११ ॥ भीष्मनृपोऽवदद्दत्स । शिशुपा चरित्रं लोऽस्ति मत्सुहृत् ॥ दुर्धरं नृपतिं जेतुं । चलितः सबलो बली ॥ १२ ॥ सौहार्देनैव तेनाद - मा १०२ कारितोऽस्मि सत्वरं || यदा न गम्यते तत्र । किं सौहार्द तदा मम || १३ || ततस्त्वामनिषिच्याहं | कटकेन महीयसा । पुत्रं तव प्रयास्यामि । पक्षपातविधित्सया || १४ || समाकर्ण्य वचो वस्तुः । कुमारोऽपि व्यजिज्ञपत || मयि सत्यपि हे तात । त्वया नूनं न ग म्यते ॥ १५ ॥ लोकायपि वदत्येवं । तिर्यक्सिंहोऽपि सुंदरः ॥ य एकेनैव पुत्रेण । सुखी स्या त्सर्वजन्मनि || १६ || ममादेशप्रदानेन । प्रकटीकुरु मां ततः ॥ स्याद्वचनीयता वा न । यथा खोasa मे पितः ॥ १७ ॥ नृपोऽन्यधात्कुमार त्वं । सुकुमारश्च बालकः || कठोरं रणकर्मास्ति । येन तेन न जन्यते ॥ १८ ॥ ततस्तवास्ति योग्यं न । कृत्यमेतत्सुतोत्तम || गेह एव स्थितो राज्यं । पालय त्वमकंटकं || १५ || प्रजजल्प कुमारोऽपि । विनयात्पितरंप्रति । प्रसादितं त्वया तात । तत्सर्वमपि नृतं ॥ २० ॥ कविनाः पर्वताः प्रौढा । प्रभेद्याश्च यथा तथा ॥ लघुनापि हि वज्रेण । 1 For Private and Personal Use Only
SR No.020621
Book TitleSamb Pradyumna Charitram
Original Sutra AuthorN/A
AuthorRavisagar Gani
PublisherShravak Hiralal Hansraj
Publication Year1917
Total Pages291
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy