SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सागरोत्पत्ति जिनां श्री पार्श्वनाथश्च पार्श्व यक्षेन सेवितम् । नत्वा तपा मतोन्यत्तिः सम्मग्रीत्या मयोच्यते ॥१ भो भो चांडालिका लोके यथा दृष्ट' यथा श्रुतम् । तथैव लिख्यते चात्र मम दोषो न दीयताम् ॥२ पुरा किला अवश्चैत्य वासीवे मठधारकः मणिरत्ना भिधा चार्यः स्तम्भनाख्यौं पुरे वरे ॥३ एकदा मणिरत्नेन जगच्चन्द्रा भिधोर्भकः । त्रिशतै रूप्पकः कृतो विजाति विधवात्मनः ॥४ शिष्यत्व मगमत्तस्य सततं यतिभिः समम् । राटिं करोति: दुर्मेधा शिक्षितोपि न मुञ्चति ॥५ खिन्नेन मणिरत्नेन स्वगणात्सबहिष्कृतः क्रोधाध्मातो गण त्यक्त्वा हंपदेन विनिर्ययो॥६ स्वगुरून दूषयं श्वान्यान् वक्वृत्ति पधारयन् । निन्दकत्वात्स सर्वेषां धिकपात्र दुर्जनोऽजनि ७ तेनाथो च्छिष्ट चाण्डालो सेविता गत्य सावदत् । भोयावत्वप्रकुर्वीथाः तव शिष्याश्व वा यदा ।।८ सन्मार्ग निन्दनं लोके उन्मार्गस्य प्रवर्तनम् । सत्संघ खण्डनचैव तव सिद्धिर्भविष्यति ॥ ६ इति तस्मै वरंदन्त्वा साजगाम तत : परम् । चांडाली मत्त सम्पन्नः सप्रसिद्धिंगतो भृशम् ॥१० For Private And Personal Use Only
SR No.020617
Book TitleSagarotpatti
Original Sutra AuthorN/A
AuthorSuryamal Maharaj
PublisherNaubatrai Badaliya
Publication Year1926
Total Pages44
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy