SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir सान्विनाथ जिनस्तोत्रं. ॥१३॥ बनसि तब ध्यान स्थिर नेति कय स्तुवे ? इति भावः ॥५॥ तथापि चेतः प्लवगप्रबन्धने,-मुकप्रयासः क्रियते मयाऽधुना। जिनेशपार्श्वस्मरणस्वरूपकः, तथापिमोहक्रमशृङ्खलानिभः ॥६॥ तथापीति । तथापि चेतसचंचलत्वेऽपि मया अधुना वर्तमानकाले चेतः एव प्लवंगः वानरः तस्य भवन्धने बन्धनक्रियायां, जिनेशबासौ पाच तस्य स्मरणं स्मृतिः स्वरूपं यस्य सः पार्श्वजिनेश्वरस्मृत्यात्मकः, प्रकर्षण तापयतीति प्रतापीता पचासौ मोहस्याज्ञानस्य क्रमः चलन वस्य श्रृंखलानिभः श्रृंखलासदृशः अमुकश्चासौ प्रयासश्च सफलप्रयासः क्रियते ॥ ६॥ जिनेन्द्रसत्पावरमेश्वरं वरं, तथैव शङ्केश्वरगोडिमण्डनम् । अवन्तिपार्श्व कलिकुंण्डठारणं, भजेऽन्तरीकं वरकाणसंज्ञकम् ॥ ७॥ जिनेति । वरं श्रेष्ठं पाश्चीसौ रमेश्वरश्च संश्चासौ पार्श्वरमेश्वरश्च जिनेन्द्रश्चासौ सत्पार्चरमेश्वरश्च तं जिनेन्द्र सत् रमेश्वरपार्थ । तथैव शझेश्वरश्चासौ गोटिमण्डनश्च तं गोडिभूषणशंखेश्वरपा कलिकुंडढारणं कलिकुण्डस्य अवन्तिपाचे वरकाण इति संज्ञा यस्य सः तं वरकाणाभिधानं, अन्तरीकं अन्तरीक्षाख्यं पार्थ भजे ॥ ७॥ नमामि पञ्चासरपार्श्वशङ्करं, भटेवभाभो अमिभीडभञ्जनम् । मुढेरचिन्तामणिकोकथंभणो, इतीहितं नाभ ददसु बिभ्रमम् ॥८॥ ASHAIRAVEER ॥२३॥ For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy