SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagersuri Gyanmandir पाविनाय ॥२२॥ 195HEMEENERARHARISHN998 त्यक्तं मानसं चेतो यस्य सस्तं, न च्युतः न भ्रष्टः तमच्युत, जगतामीशं स्वामिनं तं प्रसिद्धं पार्थश्वासौ जिनेवरच ते पार्वजिनेश्वरं सदा हर्षेण स्तुषे स्तुतिविषयं करोमि ॥१॥ स्तुतिं स्वबीयां गुरुवाक्यगोचरां, प्रवक्तुमीशो जडधीरहं कथम् ? । म यस्य कार्ये हि विमृश्यकारिता, स एव मूखों विदुषा प्रगीयते ॥ २ ॥ स्तुतिमिति । जहा धीर्यस्य स मूढधीरहं गुरोर्वाचश्पते चौक्यानां वामवन्धानां गोचरां विषयी भूतां, तवेयं त्वदीया त्वां तत्संबन्धिनी स्तुति स्तवनं प्रवक्तुं मोचारयितुं कथमीश समर्थः ? नैव समर्थोऽस्मि ततः किमर्थमकार्यकरणे प्रवृत्तिस्तत्राह-यस्य जनस्य का कर्तव्ये विमृश्य विचार्य करीतीति विमृश्यकारी तस्य भावः विमृश्यकारिता विचार्यकारिता नास्ति हि निश्चयेन स एव मूर्खः मूदः विदुषा विबजनेन भगीयते मोच्चार्यते मूढत्वात्प्रवृत्तिरित्यनेन स्वस्य गर्वापहरण मूढत्येन स्वस्थासामर्थ्ये सति, केनेदं निर्मितमिति बायां शासनदेवतया किं ? इत्युत्प्रेक्षयति ॥२॥ स्तवं विधायैव चित्तश्च मां विना, भवेत्कृतार्थोऽयमगान वाङ् मुखे । ममेति मत्वा कृपयैव हि प्रसूः, क्षणे स्तुतेः पार्श्वजिनेश्वरस्य किम् ॥ ३॥ स्तनि। चित्तः एव ज्ञानवलादेव एक्कारेण स्वपलस्य निषेधः, स्तवं विधाय स्तुति कृत्वाऽयमगानः साधुः, मां विना मम सहायता विना कृतार्थः कथं भवेत्स्यात् ? नैव भवेत् । मर्मति मत्वा मदीयोऽयमगान इति विचार्य, कृपयैव दयौव, दि निश्चयेन, प्रजननी शासन For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy