________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
पाविनाय
॥२२॥
195HEMEENERARHARISHN998
त्यक्तं मानसं चेतो यस्य सस्तं, न च्युतः न भ्रष्टः तमच्युत, जगतामीशं स्वामिनं तं प्रसिद्धं पार्थश्वासौ जिनेवरच ते पार्वजिनेश्वरं सदा हर्षेण स्तुषे स्तुतिविषयं करोमि ॥१॥
स्तुतिं स्वबीयां गुरुवाक्यगोचरां, प्रवक्तुमीशो जडधीरहं कथम् ? ।
म यस्य कार्ये हि विमृश्यकारिता, स एव मूखों विदुषा प्रगीयते ॥ २ ॥ स्तुतिमिति । जहा धीर्यस्य स मूढधीरहं गुरोर्वाचश्पते चौक्यानां वामवन्धानां गोचरां विषयी भूतां, तवेयं त्वदीया त्वां तत्संबन्धिनी स्तुति स्तवनं प्रवक्तुं मोचारयितुं कथमीश समर्थः ? नैव समर्थोऽस्मि ततः किमर्थमकार्यकरणे प्रवृत्तिस्तत्राह-यस्य जनस्य का कर्तव्ये विमृश्य विचार्य करीतीति विमृश्यकारी तस्य भावः विमृश्यकारिता विचार्यकारिता नास्ति हि निश्चयेन स एव मूर्खः मूदः विदुषा विबजनेन भगीयते मोच्चार्यते मूढत्वात्प्रवृत्तिरित्यनेन स्वस्य गर्वापहरण मूढत्येन स्वस्थासामर्थ्ये सति, केनेदं निर्मितमिति बायां शासनदेवतया किं ? इत्युत्प्रेक्षयति ॥२॥
स्तवं विधायैव चित्तश्च मां विना, भवेत्कृतार्थोऽयमगान वाङ् मुखे ।
ममेति मत्वा कृपयैव हि प्रसूः, क्षणे स्तुतेः पार्श्वजिनेश्वरस्य किम् ॥ ३॥ स्तनि। चित्तः एव ज्ञानवलादेव एक्कारेण स्वपलस्य निषेधः, स्तवं विधाय स्तुति कृत्वाऽयमगानः साधुः, मां विना मम सहायता विना कृतार्थः कथं भवेत्स्यात् ? नैव भवेत् । मर्मति मत्वा मदीयोऽयमगान इति विचार्य, कृपयैव दयौव, दि निश्चयेन, प्रजननी शासन
For Private And Personal use only