SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shi n Aradhana Kendra Acharya Shri Kailasagasul Garmandir शान्तिनाय जिनस्तोत्र यत्पी पादस्थानं श्रयत्याश्रति तत्पीठमपि अतिशयेन प्रणमितुं योग्य अतिप्रणिम्नं अति नमस्कार्य भवति, यतो विबुधा देवाः तत्र पादपीठे पानि कमलानि परिकल्पयन्ति रचयन्ति, त्वदाश्रितंपादपीठमपि पूज्यं भवति, तहि जनाः पूजार्दा भयेपुरत्र किं वक्तव्यमिति भावः।॥३२॥ सालोकलोकमणिहारसुनायकस्य, यादृक् प्रताप इह दीव्यति ते सखेलम् । ध्माताम्यशास्त्रमद! सोष्णकरस्य ताप-स्ताहक् कुतो ग्रहगणस्य विकाशिनोऽपि ।। ३३ ।। सालोकेति । ध्यातः तिरस्कृतः अन्यशास्त्राणां मदो येन तत्संबुद्धौ हे ध्मातान्यशास्त्रमद ! तिरस्कृतान्यशाखाभिमानालोकेन पकाशेन सहिताः सालोकाः च ते लोकानां त्रिजगतां मणयश्च तेषां हारो यस्य स चासौ सुष्टु सुन्दरो नायकः स्वामी सुनायकश्च तस्य ते तव प्रतापः पराक्रमः खेलेन सहितं क्रीडाव्यापारेण सहितं यथास्यात्तवा, याहा याद्रशः इह जगति दीव्यति क्रीडति, तथाऽन्येषां प्रताप कुतः ? नैवक्रीडति, उष्णेनोष्णस्पर्शन सहिता कराः किरणा यस्य सूर्यस्य ताप: याक् भवति ताक् ग्रहाणां चन्द्रादीनां गण: समूहस्तस्य, विकसते इति विकाशि तस्य प्रकाशिनोऽपि तापः कुतः १ नैव भवेत् ।। ३३ ॥ साटोपकोपशितिरोप निरोधकार, मोहप्रवेशपिहिताररिसन्निभं ते । दिव्यं कुतश्च न यथार्थतया स्वरूपं, द्रष्ट्वा भयं भवति नो भवदाश्रितानां ॥ ३४ ॥ साटोति । आटोपेन सहितः साटोप आडम्बरसहितश्चासौ कोपश्च क्रोधः, स एव शितिरोपस्तीक्ष्णवाणस्तस्य निरोधं प्रतिबन्ध करोतीति निरोधकारं तत् , अररिचं कपाटं तेन सनिभं सदृशं तत्, ते तव दिव्यमलौकिक स्वरूपं, अर्थमनतिक्रम्य वर्तते यथार्थ तस्य भाव For Private And Personal use only
SR No.020614
Book TitleSadharan Jain Stotra Sangraha
Original Sutra AuthorN/A
AuthorMuktivimal Gani
PublisherMansukhlal Shah
Publication Year1920
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy