SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Maharrain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsapp Gyanmandir ब्रिह्मसूत्रेचयेधृताः । पवित्रांस्तान्विजानीयाद्येतुकर्णेचदक्षिणे । नीवीपरिधानवस्त्रग्रंथिरितिकल्पतरुः । चंद्रोदयेसंग्रहे-अग्निकार्ये चयागेचसमूलान्परिवर्जयेत् । संग्रहे-आचांतःप्राक्कुशांस्त्यक्त्वापाणावन्यांश्चधारयेत् । श्राद्धारंभेतुयेदर्भाःपादशौचेविसर्जयेत् । अर्च-| नादौतुयेदर्भाउच्छिष्टांतेविसर्जयेत् । पार्वणादौतुयेदर्भाआघ्राणांतेविसर्जयेत् । मार्जनादौतुयेदर्भाःपिंडोत्थानेविसर्जयेत् । उत्तानादौतुयेदर्भा | दक्षिणांतेविसर्जयेत् । प्रार्थनादौतुयेदर्भानमस्कारेविसर्जयेत् । विकिरेपिंडदानेचतर्पणेनानकर्मणि । आचांतश्चप्रकुर्वीतदर्भसंत्यजनबुधः ।। कात्यायनः-समूलाःपितृदेवत्याःकल्माषावैश्नदेविकाः । हस्खाःप्रवरणीयाःस्युःकुशादीर्घास्तुबर्हिषः । प्रवरणीयाः स्नानाद्यर्हाः । दर्भ ग्रहणमंत्रमाहशंखः-विरिंचिनासहोत्पन्नपरमेष्ठिनिसर्गज । नुदसर्वाणिपापानिदर्भस्वस्तिकरोभव । स्मृत्यर्थसारे हुंफटकारेणमं त्रेणसकृच्छित्त्वासमुद्धरेत् । हेमाद्रौकार्णाजिनिः-पूर्वतुशिथिलीकृत्यखनित्रेणविचक्षणः । आदद्यापितृतीर्थेनहुंफट्टुंफट्सकृत्सकृत् । भरद्वाजः-शुनाशुद्धवराहेणमार्जारेणैकचक्षुषा । खरेणकुक्कुटेनैवस्पृष्टःकर्मरिपुःकुशः । कपिनाकृकलासेनपतितेनांत्यजातिना । भिषजा रोगिणास्पृष्टःकुशःकर्मखशोभनः । देवलेनचषंढेनव्रात्येनाज्ञातजन्मना । वयःसूतकिनास्पृष्टःकुशोऽनुष्ठेयकर्मसु । रक्तश्लेष्माश्रुभिःस्पृष्टःकि यायुक्तःपुराधृतः । उच्छिष्टजनसंस्पृष्टःकुशःकर्मविनाशकः । सूतिकात्रेयिकावेश्याज्ञातपूर्वाभिसारिकाः । अन्याःसदोषायास्ताभिःकुशःस्पृष्टः | क्रियारिपुः । आत्रेयिका गर्भिणी । अपरार्के-कुशाःकाशायवादूर्वागोधूमाश्चाथकुंदुराः । उशीरावीहयोमुंजादशदर्भाःसबल्वजाः । बल्व जादक्षिणदेशेमोळइतिप्रसिद्धाइतिहेमाद्रिः । दर्भत्वोक्तिःकाशादिस्तुत्यर्था । दर्भाभावेद्विजःकर्मकाशैःकुर्वीतसंयतइतिशंखोक्तेः । नागदे वाहिकेसुमंतुः-कुशःकाशःशरोगुंद्रोयवादूर्वाश्चबल्वजाः । गोकेशकंदौमुंजश्चपूर्वाभावेपर-परः । वृद्धपराशरः-दभैलोहितदभैश्चका १ ममखस्तिकरोभवइतिपाठः। २ कुशाभावेइतिपाठः । For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy