SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Maharan Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa Gyanmandie कुशनि. आचाररत्न ॥२५॥ ज्याश्चपुनःपुनः । आालनीयाद्रात्रौनलुनीयाद्वापिसंध्ययोः । मास शुक्लादिरितिवधमानः । हेमाद्रौहारीत:-मासेनभस्यमावास्यातस्यां दर्भोच्चयोमतः । यत्तुशंखः-अमायांचैवनच्छियात्कुशांश्चसमिधस्तथेति तत्तत्कालकर्मपर्याप्तव्यतिरिक्तविषयम् । कुशाःकाशाश्वदूर्वाद्याग वार्थचतणादिकम् । निषिद्धेवापिगृह्णीयादमावास्याहनिद्विजइतिजाबाल्युक्तेरितिपृथ्वीचंद्रः । वनस्पतिगतसोममुहर्तपरोनिषेधः । त्रिमु| हर्तवसेदर्केत्रिमुहूर्तजलेवसेत् । त्रिमुहर्तवसेद्गोषुत्रिमुहूर्तवनस्पतौ । वनस्पतिगतेसोमेयस्तुहिंस्यादनस्पतीन् । घोरायांभ्रणहत्यायांपच्यतेनात्र संशयइतिसौपर्णोक्तेरितिमदनपारिजातः । रागप्राप्तस्यायंनिषेधः वैधतन्निषेधेविकल्पापत्तेरितिचंद्रिका । तत्रैवयमः-समूलस्तुभ वेद्दर्भःपितॄणांश्राद्धकर्मणि । श्राद्धमेकोद्दिष्टम् । एकोद्दिष्टेकुशाःकार्याःसमूलायज्ञकर्मणि । बहिनाःसकृलूनाःसर्वत्रपितृकर्मस्वितितेनैवोक्तेः । बहिनाःउपमूलंलूनाः । तेचैकोद्दिष्टेतरश्राद्धपराइतिचंद्रिका । तत्रैवपुराणे-पित्र्यंमूलेनमध्येननारंदानंचयत्नतः । दैवकर्मकुशाग्रेणकर्तव्यंभूतिमिच्छता । तत्रैवसंग्रहे-होमेतर्पणकालेचविवाहेयज्ञकर्मणि । अगर्भिणस्तुयेदर्भाःपुत्रदारधनप्रदाः । तत्रैवहारीत:-पितृदे| वद्विजार्थेषुसमूलानाहरेद्विजः । स्मृतिचिंतामणौ-सप्तरात्रंशुभादर्भास्तिलक्षेत्रसमुद्भवाः । भरद्वाजः-पलाशाश्वत्थखदिरवटप्लक्षस मीपगाः । बिल्ववैकंकतांतस्थास्तच्छायास्थाःकुशा शुभाः । गृह्यपरिशिष्टे-दर्भाःकृष्णाजिनंमंत्राब्राह्मणाहविरग्नयः । अयातयामान्येतानि । नियोज्यानिपुनःपुनः । इदंनभस्यदर्शच्छिन्नदर्भविषयमितिवर्धमानः । एतदपवादस्तत्रैव-येचपिंडाश्रितादर्भायैः कृतंपितृतर्पणम् । अमेध्या ऽशुचिलिप्तायेतेषांत्यागोविधीयते । हारीतः-पथिदर्भाश्चितौदर्भायेदर्भायज्ञभूमिषु । स्तरणासनपिंडेषुषट्कुशान्परिवर्जयेत् । अत्रषट्त्व मविवक्षितम् । ब्रह्मयज्ञेचयेदर्भायेदर्भाःपितृतर्पणे । हतामूत्रपुरीषाभ्यांतेषांत्यागोविधीयते । मूत्रोच्छिष्टधृतायेचेतिवर्धमानधृतःपाठः। येत्वन्तर्गर्भितादर्भायेचच्छिन्नानखैस्तथा । काथिताश्चाग्निनादर्भास्तान्दर्भान्परिवर्जयेदितिवृद्धहारीतोक्तेः। शंखः-नीवीमध्येस्थिताद 13020203020209020302 ॥२५॥ 2090960 For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy