SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mah Aradhana Kendra www.kobatirth.org Acharya Shri Kailashs Ou Gyanmandir ब्द व आचाररवं अत्रकेचितबलिहरणेनत्यागोहरणमात्रोक्तेःयजतिजुहोतिचोदितत्वाभावाच्च । अन्यथातर्पणेपित्यागापत्तेरित्याहः । तन्न । सूक्तवाककरणत्वा ॥९॥ न्यथानुपपत्त्याहरतेोगकल्पवन्मन्वादिविंद्रादिषुचतुर्थीनिर्देशान्यथानुपपत्त्याअत्रापिहरतेागार्थत्वौचित्यात् । इति ॥ Tell बलिहरणभेदानाह शौनक:-चक्राकारमथाष्टारंकुर्यादमिसमीपतः । आयुःकामोदिवारात्रौछत्राकारंबलिंहरेत् । आयुरारोग्यका 18 मोवाध्वजाकारबलिंहरेत् । मृत्युरोगविनाशार्थीनराकारंपलिंहरेत् । आयुरारोग्यसौभाग्यपुत्रविद्यापशूनपि । कामश्रीधर्ममोक्षार्थीचक्राकार बलिहरेत् । पंचखेतेषुविप्राणांमुख्याचक्राकृतिर्भवेत् । बढ़चानांनराकारोमुख्यइतिकृष्णभद्दीयेजयंतवृत्तौनारायणवृत्तीच । यत्तु व्यज या नाकारंबलिमापस्तंबाहरंतितत्रमूलंमृग्यम् । पृथ्वीचंद्रोदये-अनुद्धृत्यबलीनश्नन्त्राणायामान्षडाचरेत् । खयमुद्धरणेचैवप्राजापत्यंसमाच कारते । बलिप्रतिपत्तिमाहकात्यायन:-पिंडवच्चपश्चिमाप्रतिपत्तिरिति । यथापिंडप्रतिपत्तियोजविप्राग्यंबषतथाश्वादिबलिभिन्नबलीनामि। त्यर्थः । चंद्रिकायांकात्यायन:-वैश्वदेवंचपित्र्यंचबलिमनौविनिक्षिपेत् । शेषंभूतबलेविप्रस्त्यक्त्वाकाकवले समम् । अग्निस्मृती वैश्वदेवबलेःशेषनाश्नीयाद्रायणोगृही। काकादिभ्यस्तुतद्देयं विप्रेन्योवाविशेषतः । इति । MSIL अथपितृयज्ञः । सद्वेषावलिहरणरूपोनित्यश्राद्धरूपश्च । श्राद्धंवा पितृयज्ञःयात्पित्र्योबलिरथापिवेतिकात्यायनोक्तेः । द्विविधोपिष | ल्युत्तरकाकबलेःपूर्वकार्यः। भूतयज्ञस्त्वयंनित्यःसायंप्रातर्यथाविधि । एकंतुभोजयेद्विषेपिनुद्दिश्ययत्नतः। पूजयेदतिथिंनियंनमस्सेदर्चयेत्तथेति IS कौर्मात् । भूतयज्ञस्तथाश्राद्धनित्यत्वतिथितर्पणम् । क्रमेणानेनकर्तव्यंखाध्यायाध्ययनंतथेति शातातपोक्तेः । अदलावायसबलिंनि त्यश्राद्धंसमाचरेदितिकाशीखंडाच । वसिष्ठेनतु मनुष्ययज्ञोत्तरंश्राद्धमुक्त-श्रोत्रियायाग्रंदत्वाब्रह्मचारिणेचानंतरंपितृभ्योदद्यादिति । एतदल्युत्तरंश्रोत्रियादेरुपस्थितावित्याचारादर्शः। मनुस्मृतौ वैश्वदेवात्पूर्वनित्यश्राद्धमुक्तम् । श्रुतौतु देवयज्ञःपितृयज्ञोभूतयज्ञोमनु ॥९९॥ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy