SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsa तेतृप्तिमिदंमयान्नंतेभ्यो विसृष्ट॑सुखिनोभवंतु । येषांनमातानपितानबंधुर्नचान्नसिद्धिर्नतथान्यदस्ति । तस्मादहंमूतनिकाय मूतमन्नंप्रयच्छामिभ वायतेषाम् । चतुर्दशोभूतगणोपियस्तुतत्रस्थितायेखिलभूतसंघाः । तृत्यर्थमन्नंहिमयाविसृष्टंतेषामिदंतेमुदिताभवंतु । इत्युच्चार्यनरोदद्यादन्नं श्रद्धासमन्वितः । भुविभूतोपकारायगृहीसर्वाश्रयोयतः । श्वचांडालविहंगानांभुविदद्यात्ततोनरः । येचान्येपतिताः केचिदपुत्रा भुविमानवाः । इदमेवबलिदानंशुद्रस्येत्युक्तं शूद्राचारशिरोमणौस्मृतिकौमुद्यांच । बलिदेशसंस्कारः । आपस्तंबः - बलीनांदेश स्यसंस्कारोहस्तेनपरिमृज्यावोक्ष्यन्युप्यचेति । छंदोग परिशिष्टे—नावरार्ध्याबलयों भवंतिमहामार्जारश्रवणप्रमाणात् । एकत्रचेदविकृष्टाभवंतिइतरेतरमसंसक्ताश्चेदिति । नानास्थानेवलिदानासंभवे अविकृष्टा अव्यवहिताः । शौनकः --- बदरीफलमात्रान्नमंगुल्यत्रैर्विनिक्षिपेत् । बलिहरणेविशेषोवहृचपरिशिष्टे - अथगृहबलिदेवतानां कीर्तयिष्यामोयत्र यत्रवसंतिताः । द्वारेपितामहंविद्यात्प्रक्रीळेतुउमापतिम् । आग्नेय्यामित्यदर्शनात् द्वारे प्राच्याम् । आग्नेय्यांबलभद्रंचयमंविष्णुंचदक्षिणे । नैर्ऋत्यांस्कंदवरुणौसोमंसूर्यचपश्चिमे । वायव्यामश्विनौ । वसवः सौम्यां । रुद्रईशान्यां । नैर्ऋत्यांस्कंदं । वरुणसोमौपश्चिमे । सूर्योवायव्यामि त्यर्थः । नक्षत्रें दुग्रहाः पूर्वीदिशमाश्रिताः । गृहमध्येब्रह्माणंप्रतिष्ठाप्यऋद्धिर्वृद्धिः श्रीः कीर्तिरिति प्रदक्षिणंत्रह्मणः प्रागादिदिवित्यर्थः । निष्क्रम्य गृहनिवेशनात्प्राङ्मुखः प्रोक्ष्यबलीन्निनयेत् । निवेशनंमुख्यगृहम् । ऐंद्रवारुणवायव्यायाम्यावैनैर्ऋतास्तथा । तेकाकाः प्रतिगृह्णतु भूम्यांपिंडं मयार्पितम् । इतिकाकबलिः । द्वौश्वानौश्यामशबलौवैवखतकुलोद्भवैौ । ताभ्यांपिंडंप्रयच्छामिस्यातामेतावहिंसकावितिश्वबलिः । येमू ताः प्रचरंतिदिवानक्तंबलिमिच्छंतोविदुरस्यप्रेष्ठाः । तेभ्योबलिंपुष्टिकामोददामिमयिपुष्टिंपुष्टिपतिर्ददात्विति भूतबलिः । प्रक्षाल्यपाणिपादौ गृहंप्रविश्यजपेत् शांतापृथिवीशिवमंतरिक्षंद्यौर्नोदेव्यभयंनोअस्तु । शिवादिशः प्रदिशउद्दिशोनआपोविद्युतः परिपांतुसर्वतः शांतिः ३ ॥ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy