SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Ma t h Aradhana Kendra www.kobatirth.org Acharya Shri Kailash Gyanmandir Sassasses तितिरभिब्रह्मजज्ञामवामदेव्यर्चायज्ञःपवित्रेणेत्येताभिःषद्धिःत्रपयित्वाद्भिस्तर्पयति । केशवंतर्पयामि नारायणं माधवं गोविंदं विष्णु मधुसूदनं त्रिविक्रम वामनं श्रीधरं हृषीकेशं पद्मनाभं दामोदरं । इत्यथैतानिवस्त्रयज्ञोपवीताचमनीयान्युदकेनव्याहृतिभिर्द । त्वाव्याहृतिभिःप्रदक्षिणमुदकंपरिषिच्येदंविष्णुरितिगंधंतद्विष्णोरितिपुष्पइरावतीत्यक्षताःसावित्र्याधूपमुद्दीप्यखेतिदीपंदेवस्यत्वाहस्ताभ्यांभगवते | महापुरुषायजुष्टंचरुंनिवेदयामीतिनैवेद्यं । अथकेशवादिद्वादशनामभिर्नमोन्तैःपुष्पाणिदत्वा शंखायनमश्चक्रायनमोवनमालायैनमःश्री वत्सायनमोगरुत्मतेनमःश्रियैनमःसरखत्यैनमः पुष्टचैनमस्तुष्टचैनमोऽथशिष्टैगंधमाल्यैाह्मणान्स्वमात्मानंचालंकृत्यैनमृग्यजुःसामाथर्वभिःस्तु तिभिःस्तुवंति । ध्रुवसूक्तं पुरुषसूक्तंचान्यांश्चवैष्णवमंत्रानित्येके ॐ भूर्भुवःसुवर्महरोंभगवतेमहापुरुषायचरुमुद्रासयामीतिचरूद्वासनकाले ॐ भूःपुरुषमुद्वासयामि ॐ भुवःपुरुषमुद्वासयामि ॐ सुवःपुरुषमुद्वासयामि ॐ भूर्भुवःसुवापुरुषमुद्रासयामीत्युद्वास्य । प्रयातुभगवान्महापुरुषो | नेनहविषातृप्तोहरिःपुनरागमनायपुनःसंदर्शनायचेतिप्रतिमास्थानेष्वग्नावावाहनविसर्जनेयानावावाहनविसर्जनवजैसमानं महत्वस्त्यथानमित्याह | भगवान्बौधायनः । ध्यानमुक्तंचंद्रिकायांनारसिंहे-ध्येयःसदासवितृमंडलमध्यवर्तीनारायणःसरसिजासनसंनिविष्टः । केयूरवान्मक रकुंडलवान्किरीटीहारीहिरण्मयवपुर्धतशंखचक्रः । शिवार्चनचंद्रिकायाम्-हीबेरंचंदनंकुष्टमगरंकुंकुममुरम् । सेव्यकंचजटामांसीवैष्णवं तदुदीरितम् । हीबेरंवालकम् । मुरंभोरहरीतिप्रसिद्धम् । अथपुष्पाणि-चंद्रिकामदनपारिजातयो रसिंहे-दशदत्वासुवर्णा नियत्फलंलभतेनरः । तत्फलंलभतेविष्णोर्टोणपुष्पप्रदानतः । द्रोणपुष्पसहस्रेभ्यःखादिरंपुष्पमुत्तमम् । खादिरात्पुष्पसाहस्राच्छमीपुष्पंविशि प्यते । शमीपुष्पसहस्राद्धिबिल्वपत्रंविशिष्यते । बिल्वपत्रसहस्राद्धिबकुलंपुष्पमुत्तमम् । बकुलात्पुष्पसाहस्रान्नंद्यावर्तविशिष्यते । नंद्यावर्तसहस्रे भ्यःकरवीरंविशिष्यते । करवीरसहस्रेभ्यःपालाशंपुष्पमुत्तमम् । पालाशपुष्पसाहस्रात्कुशपुष्पंविशिष्यते । कुशपुष्पसहस्राद्धिवनमाला See eeeeeeeee For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy