SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Maha Von Aradhana Kendra -आचाररत्वं ॥ ८९ ॥ www.kobatirth.org Acharya Shri Kailashsage yanmandir ष्णुधर्मोक्तेः । सिद्धांतशेखरे - चौर चांडालप तितो दक्यादेः स्पर्शने सति । शवाद्युपहते चैवप्रतिष्ठांपुनराचरेत् । पंचरात्रे - अंगादंगा दिसंघातेप्रतिष्ठांपुनराचरेत् । पूजाभावेविशेषमाहबौधायनः - पूर्वप्रतिष्ठितस्याबुद्धिपूर्वकमेकरात्रंद्विरात्रमेकमासंवार्चनादिविच्छेदे शूद्ररजस्वलाद्युपस्पर्शेजलेऽधिवास्य श्वोभूतेद्वौकलशावधिवास्यैकंपंचगव्येनपूरयेदपरंशुद्धोदकेनाथस्त्रपयेदष्टशतमष्टाविंशतिंवाकलशैः पुरुषसूक्ते नमूलमंत्रेणच ततः पुष्पाणिदत्वायथासंभवंसंपूज्यगुडौदनंनिवेदयेद्बुद्धिपूर्वमर्चनादिविच्छेदेप्येवमिति । शालग्रामस्थावरव्यावृत्त्यर्थं पूर्वप्रतिष्ठितस्ये त्युक्तम् । बुद्धिपूर्वविच्छेदेपुनः प्रतिष्ठा - द्रव्यवत्कृत शौचानांदेवतानां भूयः प्रतिष्ठापनेन शुद्धिरितिशुद्धिविवेकेविष्णूक्ते रितिकेचित् । तन्न । तत्रापिबौधायनोक्तविधिसत्वात् । विष्णूक्तिस्तुमद्यादिस्पर्शपरा मासद्वयाधिकविच्छेदपरावा । अर्चादिपदलिंगस्याप्युपलक्षणम् ॥ चंद्रिकायांनारदः - शृण्वंतुमुनयः सम्यक्पुरुषोत्तमपूजनम् । स्नात्वायथोक्तविधिनाप्राङ्मुखः शुद्धमानसः । स्वशाखोक्तक्रियांकृ त्वाहुत्वाचैवाग्निहोत्रकम् । कुर्यादाराधनं विष्णोर्देवदेवस्यचक्रिणः । बौधायनः —– अथातोमहापुरुषस्य परिचर्याविधिव्याख्यास्यामः । स्नात्वाशुधिः शुचौ देशेगोमयेनोपलिप्य प्रतिकृतिंकृत्वाक्षतपुष्पैर्यथालाभमर्चयेत् सहपुण्योदकेनमहापुरुषमावाहयेदोंभूः पुरुषमावाह यामि । ॐ भुवः पुरुषमावाहयामि । ॐ स्वः पुरुषमावाहयामि । ॐ भूर्भुवः स्वः पुरुषमावाहयामीत्यावाद्य । आयातुभगवान्म हापुरुषइत्यथस्वागतेनाभिनंदयति स्वागतमनुचागतं भगवतेमहापुरुषायैतदासनमुपक्लृप्तमत्रास्तां भगवान्महापुरुषइत्यत्र कूर्चददातिभगवतेयं कूर्योदर्भमयस्त्रिवृद्धरितस्तं जुषस्खेत्यत्रस्थानासनानिकल्पयति अग्रतः शंखायकल्पयामि चक्रायदक्षिणतो गदायैक० वनमालायैक० पश्चि मतः श्रीवत्सायगरुत्मते । उत्तरतः श्रियैसरस्वत्यै पुष्ट्यैतुष्टयै । अथसावित्र्यापात्रमभिमंत्र्यप्रक्षाल्यत्रिरपः पवित्रमानीयसहपवित्रेणादित्यं दर्शयेदोमित्यादितस्तासांत्रीणिपदाविचक्रमेइतिपाद्यंप्रणवेनार्घ्यमहाव्याहृतिभिर्निर्माल्यंव्यपोह्योत्तरतोविष्वक्सेनाय नमइत्यथैनं स्नपयत्यापोहिष्ठे For Private And Personal देवपूजा. ॥ ८९ ॥
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy