SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir JOI देवपूजा. आचाररत्नं णिना । चतुर्दशमुखंचैवशिखायांधारयेद्बुधः । निश्छिद्राश्चसुपक्काश्चरुद्राक्षाधारणेस्मृताः । नववक्रादिभेदाशिवरहस्यपुरुषार्थप्रबो धेच-बभूवुस्तेचरुद्राक्षाअष्टत्रिंशप्रभेदतः । सूर्यनेत्रसमुद्भूताःकपिलाद्वादशस्मृताः । सोमनेत्रोत्थिताःश्वेतास्तेषोडशविधाःक्रमात् । वह्निनेत्रो ॥८३॥॥ द्भवाःकृष्णादशभेदाभवंतिहि । श्वेतवर्णतुरुद्राक्षंजातितोब्राह्ममुच्यते । क्षारक्तंतथामिश्रृंवैश्यंकृष्णतुशुद्रकम् । एकवक्रःशिवःसाक्षा ब्रह्महत्यांव्यपोहति । द्विवक्रेहरगौरीस्सागोवर्धनाशयेद्भुवम् । त्रिवस्त्वनलःसाक्षात्स्त्रीहत्यांदहतिक्षणात् । चतुर्वक्रःवयंब्रह्मानरहत्यांव्य पोहति । पंचवस्तुकालामिःसर्वपापप्रणाशकृत् । षड्नकःकार्तिकेयस्तुभ्रूणहत्यादिनाशयेत् । सप्तवक्रस्त्वनंतःस्यात्स्वर्णस्तेयादिपापहृत् । विनायकोष्टवक्रस्तुसर्वाव्रतविनाशकृत् । भैरवोनववक्रस्तुशिवसायुज्यकारकः । दशवक्रास्मृतोविष्णुभूतप्रेतभयापहः । एकादशमुखोरुद्रो नानायज्ञफलप्रदः । द्वादशास्यस्तथादित्यःसर्वरोगनिबर्हणः । त्रयोदशमुखःकामःसर्वकामफलप्रदः । चतुर्दशास्यःश्रीकंठोवंशोद्धारकरःपरः ।। पंचायतनसारेतिथितत्वेच-विनामंत्रंतुयोधत्तेरुद्राक्षान्भुविमानवः । सयातिनरकान्धोरान्यावदिंद्राश्चतुर्दश । आचारदर्पणेबो पदेवः-रुद्राक्षान्कंठदेशेदशनपरिमितान्मस्तकेविंशतीद्वेषट्पट्कर्णप्रदेशेकरयुगलकृतद्वादशद्वादशैव । बाह्वोरिंदोःकलाभिर्नयनयुगकृतेएकमेकं शिखायांवक्षस्यष्टाविकंयाकलयतिशतकंसस्वयंनीलकंठः । पुरुषार्थप्रबोधे-प्रक्षाल्यगंधतोयेनपंचगव्येनचोपरि । शिवांभसाथप्रक्षाल्यश्रीरुद्रे शाणाभिषेचयेत् । श्रीरुद्राणांप्रतिष्ठेयमेवंवैदिकसंमता । तांत्रिकेणप्रतिष्ठासाग्राह्यानोवैदिकेनतु । अथवावैदिकमतेप्रतिष्ठानैवविद्यते । शिवर हस्ये—पंचामृतपंचगव्यखानकालेप्रयोजयेत् । रुद्राक्षस्यप्रतिष्ठायांमंत्रपंचाक्षरंतथा । पंचायतनसारेपा - शालग्रामशिलालिंगेयः IS करोतिममार्चनम् । तेनार्चितःकार्तिकेयोयुगानामेकसप्ततिम् । शूलपाणौलैंगे-वरंप्राणपरित्यागःशिरसोवापिकर्तनम् । नचैवापूज्य जी तशिवलिंगेमहेश्वरम् । सूतकेसृतकेचैवनत्याज्यंशिवपूजनम् । भारतमृर्तावपिशिवपूजोक्ताताभ्यांलिंगेर्चितोदेवस्त्वर्चायांचयुगे 977920cिeleeo 200000 ॥८॥ For Private And Personal
SR No.020613
Book TitleSachitra Kalpasutra
Original Sutra AuthorN/A
AuthorShreyansvijay
PublisherJain Sangh
Publication Year1920
Total Pages241
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy