________________
Shri Mann
Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashs Hari Gyanmandir
डडडडड
शास्तथापीतैःकृष्णैश्चैवचतुर्विवैः। धत्तूरकातिमुक्तैश्चबंधूकागस्त्यसंभवैः। मदनैःसिंदुवारैश्चसुरभीरुचकैस्तथा। लताभिब्रह्मवृक्षस्यपुष्पैश्चैवमनोहरैः। मंजरीभिःकुशानांचबिल्वपत्रैःसुशोमितैः । पत्रैःपुष्पैर्यथालाभंसौंषधिमयैःशुभैः । धान्यानांसर्वपत्रैश्चपुष्पैश्चैवप्रपूजयेत् । कालोद्भवैरि त्याकालिकपुष्पनिषेधः । मंदारैरितिमंदारार्कयोर्दुर्गायां । तौविहितनिषिद्धावित्यन्ये । ब्रह्मवृक्षःपलाशः । देवीपुराणे-केतकीचातिमुर क्तश्चबंधूकबकुलारिषिः(१)। कदंबःकर्णिकारश्चसिंधुवारःसमुद्रुहः । पुन्नागश्चंपकश्चैवयूथिकावनमल्लिका । तगरार्जुनमल्लीचबृहतीशतपत्रिका । वीराकुसुमकलारबिल्वपाटलमालती । जपाविचकिलाशोकवर्णनीलोत्पलासिता । पंकजंशतपत्रंचदशधापुण्यवृद्धये । द्रोणपुष्पसमाधीरनी| लापामार्गपत्रिका । सुरसावर्चरीभद्रासुरभीकणमलिका । मदनोमरुपत्रश्चशतधापुण्यवृद्धये । कदंबैरर्चयेद्रात्रौमल्लिकोभयतःशुभा । दिवाशे पाणिपुष्पाणियथालामंनियोजयेत् । प्रत्येकंमुक्तपुष्पेषुदशसौवर्णिकंफलम् । सन्निबद्धेषुतेष्वेवद्विगुणंफलमादिशेत् । सुरसा तुलसीविशेषः । सौवर्णत्वक्षिणीराजन्भगवत्यैप्रयच्छति । गोसहस्रफलंप्राप्यसूर्यलोकेमहीयते । तथासुवर्णतिलकंदुर्गादेव्यैप्रयच्छति । सगच्छतिपरंस्थानंयत्र सापरमाकला । धूपोदेवीपुराणे-धूपंकल्याणनागंतुनित्यंदेव्याःप्रियंनृप । दीपनैवेद्येपूर्वोक्तेएव । __ अथशिवपूजारुद्राक्षादिचतिथितत्वेलैंगे-विनाभस्मत्रिपुंड्रेणविनारुद्राक्षमालया। पूजितोपिमहादेवोनस्यात्तस्यफलप्रदः। तस्मा न्मृदापिकर्तव्यंललाटेवैत्रिपुंड्रकम् । कृत्यकल्पद्रुमेउमासंवादे-उच्छिष्टोवाविकर्मस्थःसंलिप्तःसर्वपातकैः। नासौलिप्यतिपापेनरुद्राक्षस्यतुधा 21 रणात् । लक्षंतुस्पर्शनेपुण्यंकोटिर्भवतिचालनात्। दशकोटिसहस्राणिधारणालभतेफलम् । रुद्राक्षदेहसंस्थोपिकुक्कुरोमियतेयदि । सोपिरुद्रपदंयाति । किंपुनर्मानवोगुरुः सप्तविंशतिरुद्राक्षमालयादेहसंस्थया। यत्करोतिनरःपुण्यंसर्वकोटिगुणंभवेत् । हस्तेचोरसिकंठेयःशिरसाचैवधारयेत् । सुरासुराशी गांसर्वेषांसवंद्योहियथाशिवः । शिखायांबाहुकंठेचकर्णयोश्चापियोनरः । रुद्राक्षंधारयेद्भक्त्यासशैवंलोकमाप्नुयात् । नववकंचरुद्राक्षंधारयेद्वामपा
BREReeeees
For Private And Personal