SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra →→→←→←→**********→→ www.kobatirth.org कतया निर्देशाकारणात्। एष द्वारगाथासंक्षेपार्थः । साम्प्रतमेनामेव व्याचिख्यासुः प्रथमत आगमद्वारमाहभासाएं तो पाए घेत्तृण एति दाहंति । दाऊण वरो गच्छइ भायणदेसं तहिं घेत्थं (च्छं ) ॥ २४८ ॥ भाजनदेशात् यस्मिन् देशे भाजनानि संभवन्ति तस्मात् देशादानन्दपुरा दवागच्छन् आगन्तुकामः पूर्वकृतानि भाजनानि गृहीत्वा समागच्छति । साघुभ्यो दास्यामीति बुद्ध्यागतमागमद्वारमधुनागमद्वारमाह- अपरः साघुरानन्दपुरादिकात् देशात् भाजनदेशं गन्तुकामस्तत्रान्यान्यपि पात्राणि गृहीष्यामि सुलभत्वादिति पुराणानि पात्राणि दत्वा समागच्छति । गतं गमद्वारमिदानी कालगतद्वारमाह कालगमि सहाए भग्गे वास्स होइ इरेगं । पत्तोलंबतिरेगे दुल्लभपाएविमे पंच ॥ २४६ ॥ कस्यापि साधोः सहायः कालगतः प्रतिभग्नो वा ततस्तस्य पात्रमतिरिक्तं लम्बते इत्यन्यस्य द्वितीयस्य साधोरतिरिक्तं पुराणं पात्रं च भवति । गतं कालगतद्वारमधुना दुर्लभद्वारमाह - दुर्लभानि पात्राणि यस्मिन् देशे स दुर्लभ पात्रस्तस्मिन्नपि इमानि वच्यमाणानि पञ्च भाजनानि धारयेत् । तान्येवाह नंदिप डिग्गहविपग्गय तह कमढगंविमत्तो य । पासवणमत्ततो विय तक्कज्ज परूपणा चेत्र ॥ २५० ॥ यस्मिन् देशे पात्राणि दुर्लभानि तत्रेमान्यतिरिक्तानि धियन्ते तद्यथा - नन्दी पतग्रहो विपतङ्ग्रहः । कमढकं विमात्रकं प्रश्रवणमात्रकं च तत्कार्यप्ररूपणा चैवं कार्या, नन्दी पतङ्ग्रहोऽतिशयेन महान्पतग्रहस्तेनाध्वनि अवमौदर्ये परचक्रावरोधे For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir *++++*193+19+
SR No.020612
Book TitleSabhashya Vyavahar Sutra Ashtamoddeshak
Original Sutra AuthorN/A
AuthorVakil Keshavlal Premchand Modi
PublisherVakil Keshavlal Premchand Modi
Publication Year
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy